This page has been fully proofread once and needs a second look.

नाग अयि परदुःखखेदिनि तवावस्था की हंदृशी

साग- अहं तु जेडेति[^1] सर्वजनीनमेतत्
 
1
 

नागळे अं- अतस्तव दर्शनादेव शीतलितं मदन्तःकरणम्)

तदास्तामेतत् । किंमत, मम तत् स्थावरं रूप दृष्टवतीभवती

सौधानि
सकुलगृतृणाङ्कुरसंवृतानि

प्लक्ष प्ररोह जटिला मम सालभित्तिः।

(इत्यर्धोक्ते स्मरणमभिनीय)

त्वं चापि पार्श्वयुगली परिवर्धमान -

नीरन्ध्रकाननवृता[^2] कथमीक्षसे माम् ॥२७
"माग

साग
- सत्यमेतत् । तथापि तु जानामि!
 

 
नैसर्गिकस्वचपलत्वनियन्त्र भावात्
·

केलिप्लवङ्ग निरवग्रह चे हिष्टितेन

क्रीडाक उकाशुक्रास्तत इतस्तरमागता मे
 
कां

शं
सन्ति ते प्रतिदिनं करुणामवस्थाम् ॥१९॥
 

 
अद्य पुनरागमनावसरे तदेव तावकीनं रूपमाल क्ष-

यन्ती किमपरमहन्तरङ्ग धृमङ्गगरमहगारमक्ष्णोपि

समर्पितवती
 

 
[^
1.] The adds सर्व
 
.
 

[^
2. ]M has gap in the place
of वृ
 
बन