This page has not been fully proofread.

नाग अयि परदुःखखदिनि तवावस्था की हंशी ।
साग-अहं तु जेडेति सर्वजनीनमेतत् ।
 
1
 
नागळे अंतस्तव दर्शनादेव शीतलितं मदन्तःकरणम्)
तदास्तामेतत् । किंमत, स्थावर रूप दृष्टवतीभवती ।
सौधानि
सकुलगृणाङ्कुरसंवृतानि
प्लक्ष प्ररोह जटिला मम सालभित्तिः।
(इत्यर्धोक्ते स्मरणमभिनीय)
त्वं चापि पार्श्वयुगली परिवर्धमान -
नीरन्ध्रकाननवृता कथमीससे माम् ॥२७
"माग - सत्यमेतत् । तथापितु जानामि!
 
नैसर्गिकस्वचपलत्वनियन्त्र भावात्
· केलिप्लवङ्ग निखग्रह चे हितेन
क्रीडाक उकास्तत इतस्तरमागता मे
 
कांसन्ति ते प्रतिदिनं करुणामवस्थाम् ॥१९॥
 
अद्य पुनरागमनावसरे तदेव तावकीन रूपमाल क्ष-
यन्ती किमपरमहमन्तरङ्ग धृनमङ्गगरमहणोपि
समर्पितवती ।
 
1. The adds सर्व
 
.
 
2. Mhas gap in the place
४ वृ
 
बन