This page has not been fully proofread.

200
 
स्मत्येषा। (प्रकाशम्) कुमुद्वति किं ब्रूषे भूलोकनाथ इति ।
- (स्वगतम्) सत्यमेषा कुशानुरक्ता । कञ्चुकी सत्यमाह
कुमुदः- कुमुद्वति किमुत्तरं न ददासि ?
कुमु - (स्वगतम्) तादस्स वि किं संका जाआ जेण में
पुणो वि पुच्छतं एव्वं चिन्तयन्तीय मह महादो
तण्णाम णिग्गअं। होदु दाव! भंतन्तरेण परिहर -
णिज्ज । (प्रकाशम्) अहव भवं तिदिवळोभणाहो
महींदो। [नातस्यापि किंग जाता येन मां पुन-
रषि पृच्छति। तमेव चिन्तयन्त्या मम मुखात्
तन्नाम निर्गतम्) भवतु तावत् भ्रान्त्यन्तरेण
परिहरणीयम् । अथवा भवान् त्रिदिवलोकनाथो
महेन्द्र)]
कुमुद्रः- मुग्धैवैयम् ।
 
शङ्क- अहंकः ? कुनुप्रति स
कुमु - तुम दक्खिणदिसाणाहो धम्मराओ। [त्वं दक्षि-
दिशानाथो धर्मराज
 
2.70 72 - मुहाहिंतो
 
- मुहतो.
 
दें M.T, omit प्रकाशम
3. T2- अम्मआओ
 
2