This page has not been fully proofread.

कुमुदस्य तत्रत्यवैद्यादिवैम कुमुद्धतीविकृत्यैव
लक्षमित्वा समये तेनैवं प्रार्थिता सती मामाकार ।
तावच्च तदुचितसंविधाने प्रवर्तस्त्र।
साग - यदाज्ञापयति भगवती। (इति निष्क्रान्ता)
(नागरिकापि स्वकार्यनिर्वाहाय निष्क्रान्ता )
॥ मिश्रविष्कम्भः ॥
(ततः प्रविशति मञ्चे प्रायाना स्वयंमभ्रान्तैव बहि-
रभिनीत भ्रान्तिरूपा उपविष्टाभ्यां सपरिवाराभ्यो
कुमुदशङ्खपालाभ्यां मागरिकया चोपास्थमाना
कुमुवती 1)
 
कुमु (पितरं दृष्ट्वा ज्ञात्वैव) कोणु एसो। [कोनु एष: 1]
( इति बदन्ती तन्द्री नाट्यति)
कुमुदः कोऽहम् ? किं मां जानासि ?
कुमु - तुम भूळो अणाहो महाराओं [त्वं भूलोकनाथो
महाराजः]]
 
कुमुद:- (स्वगतम्) नया किलायोध्यापतिरागत इति सरभू-
गमन प्रत्येषा प्रतिषिद्धा! स्वगतिनिरोधकं तमेव
 
2. All mass स्पष्टम् and omits chāya
 
201