This page has not been fully proofread.

मिथ्या । तदन दृश्यस्त्वयोपाय: इति प्रतिज्ञातवती ।
अहं च तस्या ९ प्रतिज्ञादाढर्यं विज्ञाय तदुचितमेक
कुमुद्धती बहिर्निर्गमनमिव राज्ञोऽप्यन्त्रागमनमसंभा-
वितम्) अथापि तव प्राणत्राणाय स एव वेषान्तर-
प्रतिच्छन्न आनीयते । त्वंच लंदानयनं यावदत्रैव
मञ्चे शयाना व्याधितेव ग्रहग्रस्तेव पश्यता-
मुन्मत्तेव च यत्किञ्चित कुर्वाणा यक्तिचिदाल-
पत्ती तिष्ठ । सरवीभ्यो ऽपि तत्त्वं नावेदया मुहू-
तैनैव तव प्रियानयन संविधान करोमि पश्च
इति तो मञ्चे शामितवत्यस्मि ।
 
नाग- अहो तस्या वत्से महाननुराग : मन्महिम्ना सेय
मेताहशीं दशगमनुभवति । सर्वोऽध्यम मदनस्य
प्रभावः / आस्तामिदम् । ततस्ततः ।
 
Wat
 
साग - ततश्चोन्मत्ता कुमुवती मंञ्चान्नावरूढेति तत्सखी-
भिरावेदितः शङ्खपालसहित: कुमुदः सम्भ्रमेण
संपरिवारस्तत्समीपमागत्य कुमुद्वतीं तथाविधां
 
1. M, Tis Tic-" दास्ये
 
2. T2.त्वद
3. M, Ti, Tic .- मञ्चान्तावरूदेति
 
199