This page has been fully proofread once and needs a second look.

3
 
1
 
नाग-- मूलिकान्वेष [^1]कात् नागकन्याद्वयात्
 

 
साग -- (सहासम्) न भेतव्यम् न भेतव्यम्। तस्या ममैव

हि रहस्यारोपित उन्मादा[^2]दिर्न स्वाभाविकः
नांग

 
नाग--
(सानन्दं तामालिन्ती) सारिके सत्यं त्वयाद्य

जीवितास्मि । (निःश्वस्य) कथय सविस्तरं कथमारो-

पितः किमर्थश्च तस्यामुन्मादादिः
 
3
 
सांग

 
साग-
- श्रमरूयतामादितः स वृत्तान्त:। अन्द्य प्रभाते कुमुद्ती

सुप्नोतोत्थिता संभ्रान्ता सती स्वन हवेन दृष्टं स्वप्नं मह्यं
निवेदितवती
राजात्रावद्य राजा स्वप्ने मूर्च्छितो दृष्टः
न पुनस्तस्य तद्पगमोऽपि
ततो मे किमपि न
स्फुरति इति । ग। मया तु ततः[^4] कुमुद्वति त्वया
दृष्टः
स्वप्मोनो न फलिष्यति। पूर्वेयुःद्यु: फणावतीमुखा
त् श्रुता राज्ञो
मूर्चेनच्छैव त्वया स्मृता इत्युक्तम् ! पुनः
सा सागरिके स्वप्नः
स्मृतिरक्तस्तु अनुभवो ऽस्तु वा
नाङ्‌शुभदर्शनं सहिष्ये । ततश्च
व्द्य दिनान्तां-
तावधिकाले दयितं न पश्यामि त्यक्ष्याम्यसून नं
 
3. M. जीवितोऽस्मि
4.7
न् न
 
[^1]T
2 कुतः
 
1.7
- अन्वेषणात्

[^
2.]T2t hars उन्मादादिर्
स्वाभाविक : as marginalia.
 
198
 

[^3]M- जीवितोऽस्मि
[^4]T2- कुतः