This page has not been fully proofread.

3
 
1
 
नाग- मूलिकान्वेष कात नागकन्याद्वयात् ।
 
साग - (सहासम्) न भेतव्यम् न भेतव्यम्। तस्या ममैव
हि रहस्यारोपित उन्मादादिर्न स्वाभाविकः ।
नांग (सानन्द तामालिन्ती) सारिके सत्यं त्वयाद्य
जीवितास्मि । (निःश्वस्य) कथय सविस्तरं कथमारो-
पितः किमर्थश्च तस्यामुन्मादादिः ।
 
3
 
सांग - श्रमतामादितः स वृत्तान्त:। अन्य प्रभाते कुमुद्ती
सुप्नोत्थिता संभ्रान्ता सती स्वन हष्ट स्वप्नं मह्यं
निवेदितवती राजावद्य राजा स्वप्ने मूर्च्छितो दृष्टः
न पुनस्तस्य तद्पगमोऽपि । ततो मे किमपि न
स्फुरति इति । गया तु ततः कुमुवति त्वया दृष्टः
स्वप्मो न फलिष्यति। पूर्वेयुः फणावतीमुखात
श्रुता राज्ञो मूर्चेन त्वया स्मृता इत्युक्तम् ! पुनः
सा सागरिक स्वप्नः स्मृतिरक्त अनुभवो ऽस्तु वा
नाङ्‌मक भदर्शनं सहिष्ये । ततश्च पदव्य दिनान्तां-
वधिकाले दयित न पश्यामि त्यक्ष्याम्यसून नं
 
3. M. जीवितोऽस्मि
4.72 कुतः
 
1.7 अन्वेषणात्
2.2thar उन्मादादिर्ज
स्वाभाविक : as marginalia.
 
198