This page has been fully proofread once and needs a second look.

राजा -- नागरिके किं फणावत्यै वक्तव्यं सर्वमादिष्टम्?

 
नाग- तं- तव कुमुद्तीसन्देशसमातिरप्यस्ति प्तिरप्यस्ति? विस्मृत-
मंश
मदनो वदिष्यति
 

( नेपथ्ये वैतालिक: )
 

 
वैतालिक:-- अस्ताचलं व्रजति सम्प्रति लोकबन्धुः
:

सन्तो भजन्ति निजकर्मकृते सरांसि

सिंहा विशन्ति शयितुं गिरिगह्वराणि

राजन्नृसिंह नगरं त्वमपि प्रयाहि२३॥

 
राजा-- (आकर्ण्य) अहो फणावतीवाक्यश्रवणकुत्-
तू-
हलादविदितपरिणामो गतो दिवसः सक्लोऽपि

तद्गन्तव्यमस्माभिः
 

( इति निष्क्रान्ता: सर्वे)

तृतीयोऽङ्कः
 
195