This page has been fully proofread once and needs a second look.

चक्खू ! अहव सैसवच्चिअ[^1] दासरहूंइं जिअंवत्तस्स
अवत्तस्स
तु
ह रसाअळज को संदेहो[^2]। [फलिष्यति युष्माकं

सन्देशः स्फुरति मे वामं चक्षुः । अथवा शैशव
एष
दाशरथिं जितवतस्तव रसातलजमेये कः सन्देहः । ]
।]
 
नाग-- (पुरोवलोक्य) इतः कलावती त्वरितमायाति

 
राजा-- (निर्वर्ण्य)
 
3
 

निस्सहनिःश्वासचलत्कुचमुयुगल निरस्यमान संण्व्याना

स्फुरदधरा करमुच्चेचैरुत्कम्प्यायाति संभ्रमादेषा ॥२२॥

(तः प्रविशति कलावती)

 
कला -- फणाव किं तिट्ठसि । उद्वेट्ठेहि उद्वेट्ठेहि। तु
मं
अयुज्झं गं[^3]सित्ति कुपिओ कंजुचुइ समा आदि।

[
फिणावति किं तिष्ठसि उत्तिष्ठ उत्तिष्ठ । त्वामयो-
ध्यां
गतासीति कुपितः कञ्चुकी समायाति]
।]
 
नाग-- त्वरितं गच्छ त्वम्। कञ्चुक्यत्र नायाला
तु।
(फणावतीकलावत्यौ निष्क्रान्ते)
 

 
[^
1. ]M - एव्व.
 

[^
2. ]T. 1- संदोहो
 

[^
3. ]Tis र1, T2- गअंति
 
-
 
194