This page has not been fully proofread.

चक्खू ! अहव सैसवचिअ दासरहूं जिअंवत्तस्स
लह रसाअळजय को संदेहो। [फलिष्यति युष्माकं
सन्देशः स्फुरति मे वामंचक्षुः । अथवा शैशव
एष दाशरथिं जितवतस्तव रसातलजमे कः सन्देहः । ]
नाग- (पुरोडवलोक्य) इतः कलावती त्वरितमायाति
राजा- (निर्वर्ण्य)
 
3
 
निस्सहनिःश्वासचलत्कुचमुगल निरस्यमान संण्याना ।
स्फुरदधरा करमुच्चेरुकम्प्यायाति संभ्रमादेषा ॥२२॥
(जतः प्रविशति कलावती)
कला - फणावई किं तिहसि । उद्वेहि उद्वेहि। तुम
अयुज्झं गंआसित्ति कुपिओ कंजुइ समा आदि।
फिणावति किं तिष्ठसि उत्तिष्ठ उत्तिष्ठ । त्वामयो-
ध्यां गतासीति कुपितः कञ्चुकी समायाति]
नाग- त्वरितं गच्छ त्वम्। कञ्चुक्यत नायाला
(फणावतीकलावत्यौ निष्क्रान्ते)
 
1. M - एव्व.
 
2. T. - संदोहो
 
3. Tis र गअंति
 
-
 
194