This page has not been fully proofread.

पात्रद्वयं प्रवेशनीयमित्यर्थतो निर्दिष्ट भवति !
ततस्तदनुरूपं प्रवर्तामहे ।
 
( इति निष्क्रान्ता १ सर्वे)
प्रस्तावना
 
(ततः प्रविशति सागरिका द्वितीया नागरिका)
 
साग- भगवति नागरिक शत नमांसि ।
नाग- अभिमतेन युज्यस्व
 
1.
 
साग- (सानन्दं स्वगतम्) ईश्वरव्याहारा एते यह
पुनरमी मनोगतार्थान्वयिंनो महच्छालापाः।
आचक्षते हि महान्तः -
यहच्छाव्याहतैरेव सर्वभूतान्तर स्थितः ।
दयालुश्चिन्तयानानामुत्तरं वदतीश्वर : ॥२७॥ इति ।
तत् सिध्यति मन मनोरभं:/(प्रकाशम्) किमन्यदभि
मतं मम सख्यास्तव मथापुरमवस्थानात् ।
नाण- अपि पश्यसि ममेदानीमीहशी दुरवस्थामम् !
साग- (सखेद हस्तमुत्तान यन्ती) क्षेत्र ते तादृशं रूपं
यत्सत्यमध्य क्षयन्त्यपि त्वामय सेममिति प्रत्यभिज्ञातुं
न शक्नोति ।
 
गर-मन्
 
9-6
 
2. M. T, - अत्र
 
-