This page has been fully proofread once and needs a second look.

रं प्रकाशताम् (इति स्वहस्तेन स्टंगतिपृशति।)

 
फणा तह -- तह[^1]। [तथा!] (इति उत्तरीयाञ्चले बध्नाति ।)

 
राजा -- हारोज्यां तस्थाऽप्ययं तस्या: प्रीत्यै प्रदेशः

 
नाग -- न प्रदेयः ! तवय:। तवोज्जीवना हि मया चिराद् गुप्तः।

कुमुद्त्यपि तादृशहारोपनयने फणावत्यै कुप्यति

 
फणा-- सच्चं एव्वं सा कुप्प। णाहं तं आमि

[सत्यमेव सा कुप्यति । नाहं तं नयामि ]
।]
 
नाग-- परन्तु हारो लब्ध इति तद्वृत्तान्तस्तस्यै रहस्य-

भिधीयताम्। प्रकाशं च पृच्छद्धकोभयो न लब्ध इत्येव
 
F
 
ब्रूयाः।
 
2
 

 

 
फणा-- तहव्व[^2] साह णि मि। (इत्युत्थाय स्मृत्वा) महारा

अम्हाण भट्टिवादारिआवभरोअणेण अहं एव्व भट्टि -
दारिआ
भविअ तुम्हाण पाएसु पणमामि
ति

[त
थैव साधयामि महाराज[^*] अस्माकं भर्तृदारिका -
-
चनेनाहमेव भर्तृदारिका भूत्वा युष्माकं पादयोः
प्रणमामि)
(इति राजानं पादयोः स्पृष्ट्वा प्रणमतीति।[^*])
 

 
[^
1. ]All miss . hiread तहत्ति
 
3.

[^2]
M - तह- तहं वि
 

[^
* ]Ta2 omits from महाराज to प्रणमति
 
A
 
192