This page has not been fully proofread.

पर प्रकाशताम् (इति स्वहस्तेन स्टंगति)
फणा तह । [तथा!] (इति उत्तरीयाञ्चले बढ़नाति ।)
राजा - हारोज्यां तस्था: प्रीत्यै प्रदेशः ।
नाग - न प्रदेयः ! तवज्जीवनाम हि मया चिराद् गुप्तः।
कुमुद्धत्यपि ताहशहारोपनयने फणावत्यै कुप्यति ।
फणा- सच्चं एवं सा कुप्पई। णाह तं आमि
[सत्यमेव सा कुप्यति । नाहं तं नयामि ]
नाग- परन्तु हारो लब्ध इति तद्वृत्तान्तस्तस्यै रहस्य-
भिधीयताम्। प्रकाश च पृच्छद्धको न लब्ध इत्येव
 
F
 
ब्रूयाः।
 
2
 

 
फणा तहव्व साह आणि इत्युत्थाय स्मृत्वा) महाराज
अम्हाण भट्टिवारिआवभरोण अहं एव भट्टि -
दारिआ भविअ तुम्हाण पाएस पणमामि ।
तिथैव साधयामि महाराज अस्माकं भर्तृदारिका -
बचनेनाहमेव भर्तृदारिका भूत्वा युष्माकं पादयोः
प्रणमामि) (इति राजानं पादयोः स्पृष्वा प्रणमती)
 
1. All miss . hiad तहत्ति
 
3. M - तह वि
 
* Ta omits from महाराज to प्रणमति
 
A
 
192