This page has been fully proofread once and needs a second look.

+
 
नाग--लं वृथा शोचित्वा यथास्या: पुनर्न मोहो भवति

तथा यतितव्यम्
 

 
राजा -- क उपाय:?
 

 
नाग-- यथा त तस्या हारलाभेन मोहनिवृत्ति तथैव त

भूषणेषु कस्चिल्लाभेन तस्या अपि मोहनिवृत्ति-
र्भविष्यति।
 

 
राजा-- तथा क्रियताम्
 

 
नाग -
 
-- इदं ते कुमुडुंद्वतीज्ञातमाभरणम्' । (इति राज्ञो हस्ता-
दङ्गद
माहरन्ती) वत्सेदानीं त्वमतिकशोऽसि

 
बलादाकर्षणीयं यद् तद् बाहोर्गलति स्वयम्

इदं च ते महत्कार्श्यमचिरादपनेष्यते २०
 

 
(इति तदङ्गदं गृहीत्वा राजोज्ञोऽनुज्ञया फणावत्या :

करे अर्पयति) इदं कुत्रचिदाच्छाकाद्य मूर्च्छासममे
तस्मै
ये
तस्यै
दातव्यम्!
 

 
फणा-- (गृहीत्वा) कहँहंवं दाणिदं दाणिं मए तत्त णेदव्वं। कंचुई

हि सोहेहि ! [कथमेतदिदानीं ममा तत्या तत्र नेतव्यम्
कञ्चुंकी
हिशोधयति]]

नाग- तिरस्करिणीमहिमाम्ना तिरोहितं भवतु । कुमुद्वत्यै
 
191