This page has not been fully proofread.

+
 
नाग- अल वृथा शोचित्वा यथास्या: पुनर्न मोहो भवति
तथा यतितव्यम् ।
 
राजा - क उपाय:?
 
नाग- यथा तब तस्या हारलाभेन मोहनिवृत्ति तथैव तब
भूषणेषु कस्पचिल्लाभेन तस्या अपि मोहनिवृत्ति-
र्भविष्यति।
 
राजा तथा क्रियताम्
 
नाग -
 
इदं ते कुमुडुंतीज्ञातमाभरणम्' इति राज्ञो हस्तादङ्गद
माहरन्ती) वत्सेदानीं त्वमतिकशोऽसि ।
बलादाकर्षणीय यद् तद् बाहोर्गलति स्वयम् ।
इदं च ते महत्कार्यमचिरादपनेष्यते ॥ २० ॥
 
(इति तदं गृहीत्वा राजोऽनुज्ञया फणावत्या :
करे अर्पयति) इदं कुत्रचिदाच्छाका मूर्च्छासममे
तस्मै दातव्यम्!
 
फणा (गृहीत्वा) कहँ एवं दाणि मए तत्तणेदव्व । कंचुई
हि सोहेहि ! [कथमेतदिदानीं ममा तत्त्र नेतव्यम् ।
कञ्चुंकी हिशोधयति]]
नाग- तिरस्करिणीमहिमा तिरोहितं भवतु । कुमुद्वत्यै
 
191