This page has been fully proofread once and needs a second look.

नाग-- झटित्येव संसङ्घटनं करोमि । फणावति निःशङ्का

सुखमास्स्व इति मदुक्तितिं तव भर्तुद्वातृदारिकायै निवेदय

 
राजा-- फणावति कथमिदानीं कालं कुमुद्वती क्षिपति ?

 
नाग-- किमिदमपि ते ताः प्रति प्रष्टव्यम् ? मयोत्प्रेक्ष्यते-

त्वामेव ध्यायन्ती त्वन्नाममहामनुं जपन्त्यन्तः
 
1
 

स्मरशरहुताशपञ्चकमध्यगता सा तपश्चरन्त्यास्ते॥२८॥

 
फणा -- सच्चं एव्व भअवदी भेभणइ[^1]। अण्णंअ अणिच्छ-
न्तीए वि ताए खणे खणे मोहो होदि। सही अणेहि
अम्हाहिं महाराअसमाअमपसंगे पवट्टिदे णिवट्टेदि सो।
 
[सत्यमेव भ
इ। अण्वती भति। अन्यच्च अनिच्छ
न्तीए विताए खणे खपणे मोहो होदि। सही अणेंहि
अम्हाहिं महारा असमाजमपसंगे पवहिदे जिवट्टेदि सो ।
[सत्यमेव भगवती भगति । अन्यय अनिच्छ
न्त्या अपि

तस्याः क्षणे क्षणे मोहो भवति सखीजनैरस्माथि-
भिर्महाराज-
समागम प्रसङ्गे प्रवर्तिते निवर्तले सा
ते[^2] स:।]।
 
राजा-- इन्दीवरप्रतिममीक्षणमममायताक्ष्या
 

वक्त्रं च शारदसुधाकर बिम्बकान्तम्

अङ्गानि पङ्कजदलोदरसोदराणि

मूर्च्छासु कामिन दशव दशां करुणाणां भजन्ति १९
 
2.निवर्तिते
 
4.

 
[^1]
T1 हि,T2- भणादि
 

[^2]T
190
 
- निवर्तिते