This page has not been fully proofread.

नाग- झटित्येव संघटनं करोमि । फणावति निःशङ्का
सुखमास्स्व इति मदुक्ति तव भर्तुद्वारिकायै निवेदय ।
राजा- फणावति कथमिदानीं कालं कुमुदती क्षिपति ?
नाग- किमिदमपि ते ताः प्रति प्रष्टव्यम् ? मयोत्प्रेक्ष्यते-
त्वामेव ध्यायन्ती त्वन्नाममहामनुं जपन्त्यन्तः ।
 
1
 
स्मरशरहुताशपञ्चकमध्यगता सा तपश्चरन्त्यास्ते । ॥२८॥
फणा - सच्चं एव्व भअवदी भेगइ। अण्णअ अनिच्छ
न्तीए विताए खणे खपणे मोहो होदि। सही अणेंहि
अम्हाहिं महारा असमाजमपसंगे पवहिदे जिवट्टेदि सो ।
[सत्यमेव भगवती भगति । अन्यय अनिच्छन्त्या अपि
तस्याः क्षणे क्षण मोहो भवति सखीजनैरस्माथि-
महाराजसमागम प्रसङ्गे प्रवर्तिते निवर्तले सा
राजा इन्दीवरप्रतिममीक्षणममताक्ष्या
 
वक्त्रं च शारदसुधाकर बिम्बकान्तम् ।
अङ्गानि पङ्कजदलोदरसोदराणि
मूर्च्छास कामिन दश करुणा भजन्ति ॥ १९ ॥
 
2.निवर्तिते
 
4. T1 हि भणादि
 
190