This page has been fully proofread once and needs a second look.

(नागरिका भूभ्रूसंज्ञां पठ्‌श्यन्ती फणावती)

 
फणा -- दाणि.णिं ता अंगाइ क्षीरपाणेन मंसळि आणि

[इदानीं तस्या अङ्गानि क्षीरपानेन मांसलितानि।]
विद्र

 
विदू-
- किं कस्सा[^1]णंतर भाविणी सोहा वि वुत्ता ?
[किं
कार्श्यानन्तर भाविनी शोभापि प्रवृत्ता ?]

 
नाग-- नहि नहि शोभा रोगरूपांपा किन्तु कान्तिरूपा !

दरिद्वाराणां हि भू: क्षीरपाने वपुस्तथा भवति
विद्व- य

 
विदू-- तु
ह वअणं सच्चेचं होटुदु जीविस्सामि तिन। [तव वचनं

सत्यं भवतु जीविष्यामि 7
 
।]
 
राजा[^2]-- आस्तामेतत् । कथ फणावति माँमां प्रति तथाया किं

वा
चिकमुक्तम्
 

 
फणा - अय्यउक्त्त दुवे दिणे कहं वि पाणा मए धारणिज्जा !

परदो ण धारेढुंदुंक्का। झत्ति में पाणिमे पाणिं गृहाणेति
त्ति।
[आर्यपुत्र द्वे दिने कथमपि प्राणा मया धार्यन्ते परतो

न धारमिलयितुं शक्याङ्क :। झटिति मेंमे पाणिं गृहाणेति
।]
 
राजा: नागरिके श्रोत्रव्यम्!
 
4.
 

 
[^1]T1,T
2 कस्माणतर
 
- कस्याणंतर॰
[^
2. ]M omits राजा