This page has not been fully proofread.

(नागरिका भूसंज्ञां पठ्‌यन्ती फणावती)
फणा - दाणि. ताप अंगाइ क्षीरपाणेन मंसळि आणि
[इदानीं तस्या अङ्गानि क्षीरपानन मांसलितानि।]
विद्र- किं कस्साणंतर भाविणी सोहा विपकत्ता ? [किं
कार्यानन्तर भाविनी शोभापि प्रवृत्ता ?]
नाग- नहि नहि शोभा रोगरूपां किन्तु कान्तिरूपा !
दरिद्वाणां हि भूम: क्षीरपाने वपुस्तथा भवति ।
विद्व- यह वअणं सच्चे होटु जीविस्सामि तिन वचनं
सत्यं भवतु जीविष्यामि 7
 
राजा- आस्तामेतत् । कथम फणावति माँ प्रति तथा किं
शचिकमुक्तम् ।
 
फणा - अय्यउक्त दुवे दिणे कहं वि पाणा मए धारणिज्जा !
परदो ण धारेढुं सका। झत्ति में पाणि गृहाणेति
[आर्यपुत्र द्वे दिने कथमपि प्राणा मया धार्यन्ते परतो
न धारमिल शक्याङ्क । झटिति में पाणिं गृहाणेति ।
राजा: नागरिक श्रोत्रव्यम्!
 
4.
 
2 कस्माणतर
 
2. Momits राजा