This page has not been fully proofread.

नाग- वत्स दृष्टः कुमुहत्या: सन्देशनिष्कर्षः। तदेषा
प्रज्ञमा तव सहशी भार्या त्वमप्यस्याः सहशः पतिः।
 
1
 
2
 
राजा - ममापि कुमुद्धत्युक्तमेव मुक्ततया रोचते। आनयो-
रार्जवेन सङ्कटनं त्वदधीनम्
 
-
 
नाग- वत्स त्वया धैर्यमवलम्ब्यताम् आर्जवन पौरुषेण
वा परश्वः परमोऽवधिः । उभयोः सङ्घन्टर्न मदधीनम् ।
विद्व - फणावह पोम्मावइ कुत्त बहुत 3 [फणावति पद्मावती
कुत्र वर्तते 3]
 
फणा - सा खीरं एव्व पिबन्ती भट्टिदारिआसमीबेमि
बहुई। कढ़ा मोक्खो सेहो भविस्मदित्ति ण आणे।
साक्षीरमेव पिबन्ती भर्तृहारिकासमीपे वर्तते । कदा
मोक्षोऽस्या भविष्यतीति न जाने
 

 
विदू- हदि हदि कसा कसा भविस्सदि! कहँ जीविस्स ।
[हा धिक हाधिक कृशा खडसा भविष्यति। कथं जीविष्यानि ]
 
1. 2. प्राझ्या
 
2. T2 रोचयते
 
3. All mass. have स्पष्टम्
and omit chāya
 
4.M. T, - क्षीरं
 
5. T, Tromit भविस्सदित्ति
 
198