This page has not been fully proofread.

c
 
187
 
1
 
त्ति मह कंण्णपूरण केंद्र अदळें पहलेहणीत किं वि
आबिहिन अध्यउत्तसंदे सोत्ति मे कपणे एब्व धारिअं
किं लिहिअ ण आगे! भबै फो। [इयं
संदेशपत्रिका! प्रत्यक्षेण पत्रिका जानेलं शक्या।
कञ्चुकी हि शोधयति । ततो भर्तृदारिकमा स्वबुद्धि-
कौशलेन स्फुटधारित कञ्लुकी न शोधयतीति मम
कर्णपुरके कैनकदले लखलेखल्या किमप्यालिख्य
आर्यपुत्रसन्देश इति में कर्ण एवं धारितम्! किं लिखित
न जाने । भवानेव पश्यतु ।
 
राजा- (तत् कैतकदलमुद्घाटच तत्र वर्णान् निर्वर्ण्य ) अहो
लेखिनीं विनैव कुमुत्या नखेन लेखनचातुर्यम् ।
मदीयः कैतक पत्रं नखरं च खराञ्चलम्
कथं पत्रानुगुण्येन विन्यस्ता वर्णराजयः ॥२६॥
अथ च स्पष्टमेव वाचनीया वर्णाः। आकारसहशी प्रज्ञेति
हि सामुद्रिको आचक्षते । (सानन्द संस्कृतमाश्रित्य वाचयति)
एति जीवन्तमित्येषा गाथा सद्भिरुदीर्यते ।
तत्प्रमाणात्तदावाभ्यां प्राणा रया: कथञ्चन ॥१७॥इति ।
कण्णपूर 22.m-कैद अदले 3. Tradds विद
 
1.T, Th -