This page has been fully proofread once and needs a second look.

प्रतिनिधी भू मोहित वत्सतं वत्सं प्रबोधयति स्म । इदं
सर्वं कुं
कु
मुद्त्यै रहसि निवेदय
फ़्णा

 
फणा-
- अज्ज हारस्स अहंव भट्ठिदारिआए अहव सव्वा
सं
एव्व अम्हाणं जम्मसाहळू बळ्ळ ळध्दम्' [अद्य हारस्य
अथवा
भर्तृदारिकामाया अथवा सर्वासामेवास्माकं
जन्मसाफल्यं लब्धम्
।]
 
राजा -- फणावति कुमुद्वती किं जीवति ?

 
णांणा-- तुम्हाणं णाममन्तजपेण मुक्तंत्तुंजअमन्तजपेण
विअ कहं
वि जीवड़!इ। [युष्माकं नाममन्त्रजपेन
मृत्युञ्जयमन्त्रजपेनेव कथमपि
जीवति]]

राजा-- (दीर्घमुष्णं च निःश्वस्) अस्ति किमस्याः
कश्चन सन्देशः ?

 
फणा-- (संस्मरणम्) अत्थि सन्देसो । [अस्ति सन्देश:।]]

(इति संसंभ्रमं कर्णपूरकृतं कैतकपत्रमादायार्पयति ।)

 
राजा -- (प्रतिगृह्) किमेतत् ?
 

 
फणा -- इयं संदेसपत्तिआ। पत्तकरवेक्खेण पत्तिआ णाणे
दुं सक्का।
कंचुकी हि सोहेदि। तदो भहिंट्टिदारिअभा
 
सबुद्धिकोसळेण
फुडधारिअं कंचुई ण सोहेदि-
186