This page has not been fully proofread.

प्रतिनिधी भूप मोहित वत्स प्रबोधयति स्म । इदं
सर्वं कुंमुद्धत्यै रहसि निवेदय
फ़्णा- अज्ज हारस्स अहंव भट्ठिदारिआए अहव सव्वा
एव्व अम्हाणं जम्मसाहळू बदम्' [अद्य हारस्य
अथवा भर्तृदारिकामा अथवा सर्वासामेवास्माकं
जन्मसाफल्यं लब्धम् ।
राजा - फणावति कुमुदती किं जीवति ?
फणां- तुम्हाणं णाममन्तजपेण मुक्तंजअमन्तजपेण
विअ कई वि जीवड़! [युष्माकं नाममन्त्रजपेन
मृत्युञ्जयमन्त्रजपेनेव कथमपि जीवति]]
। राजा (दीर्घमुष्णं च निःश्वस्थ) अस्ति किमस्याः
कश्चन सन्देशः ?
फणा (संस्मरणम्) अत्थि सन्देसो । [अस्ति सन्देश]]
(इति संसंभ्रम कर्णपूरकृतं कैतकपत्रमादायार्पयति ।)
राजा - (प्रतिगृह्ण) किमेतत् ?
 
फणा - इयं संदेसपत्तिआ। पत्तकरवेण पत्तिआ णाणे
सका। कंचुकी हि सोहेदि। तदो भहिंदारिअभा
 
सबुद्धिकोसळेण फुडधारिअं कंचुई ण सोहेदि-
186