This page has been fully proofread once and needs a second look.

(पारिपार्श्विकमवलोक्य) मारिष किमेतदाब्धम् ?

किमु निर्ज्ञातं प्रयोक्तव्यं रूपकम् ?
 

 
पारिपार्श्विकाक:- निर्माज्ञातमिव
 
-
 

सूत्र- कथमि?
 

पारि- नान्दी भिस्तावद् भावस्य पञ्चपदक्रमणेन च पातालं

भुवनं[^1] चाधिकृत्य प्रवृत्तं शृङ्गनगारोत्तरं रूपकं प्रयुयु
क्षितमिति
विज्ञाय तदनुगुणा मार्जनारब्धा

सूत्र- साधु भोः साधु / चतुरमुत्प्रेक्षसे । तत् किं विलम्बेन

र्ये प्रस्तुतं वसन्तमधिकृत्य गीतां तावत्
नही

नटी-
तह। लि[^2] [तथा।] (इति गायति)

चळपर्ूळळवहत्याओंथाओनुहुपरवेटिंहिं कुहुमुहकुई।
हुहिं।
अण्णोण्णेण भणंते काणणळच्छीवसंतळच्छी १६

[चलपल्लवहस्ते मधुपरवैः कुद्दूहूमुखकुहुहूभिः

अन्योन्येन भणतः[^3] काननलक्ष्मीवसन्तलक्ष्म्यौग ]
।।]
सूत्र - (सानन्दन्) आर्ये वैतेन गीतेन परस्परेण सल्लपन्यौ

द्वे देवते सूसुचिते । तदयोध्याधिदेवनामाताया नागरिकाया:

सरस्य्वधिदेवतायाः सागरिकामायाश्च भूमिकापरिग्रहेण

 
[^
1. ]M, Ti1, T.C .- भुवं
[^
2.] All mss. have तहत्ति
[^
3. ]T23,Tc .C- भणंतः
 
95