This page has not been fully proofread.

(पारिपार्श्विकमवलोक्य) मारिष किमेतदाब्धम् ?
किमु निर्ज्ञात प्रयोक्तव्यं रूपकम् ?
 
पारिपार्श्विका निर्मातमिव ।
 
-
 
सूत्र- कथमिक ?
 
पारि- नान्दी भिस्तावद भावस्य पञ्चपदक्रमणेन च पातालं
भुवनं चाधिकृत्य प्रवृत्तं टङ्गनरोत्तरं रूपकं प्रयुयु
क्षितमिति विज्ञाय तदनुगुणा मार्जनारब्धा ।
सूत्र- साधु भोः साधु / चतुरमुत्प्रेक्षसे । तत् किं विलम्बेन ।
आसन्तमधिकृत्य गीतां तावत् ।
नही तह। लिथा।] (इति गायति)
चळपर्ूवहत्याओं मनुपरवेटिं कुमुहकुई।
अण्णोरणेण भजते काणणळच्छीवसंतळच्छी औ॥ १६ ॥
[चलपल्लवहस्ते मधुपरवैः कुद्दूमुखकुहुभिः ।
अन्योन्येन भणतः काननलक्ष्मीवसन्तलक्ष्म्यौग ]
सूत्र - (सानन्दन्) आर्ये सवैतेन गीतेन परस्परेण सल्लपन्यौ
द्वे देवते सूचिते । तदयोध्याधिदेवनामा नागरिकाया:
सरस्वधिदेवतायाः सागरिकामाश्च भूमिकापरिग्रहेण
1. M, Ti, T.C . भुवं 2. All mss. have तहत्ति 3. T23Tc - भणंतः
 
95