This page has been fully proofread once and needs a second look.

८८
 
अमरचन्द्रयतिकृता-
[ प्रतानः ३-

 

को ब्रह्मात्मप्रकाशार्ककेकिवायुयमाऽग्निषु

कं शीर्षेऽप्सु सुखे कुस्तु भूमौ शब्दे च किं पुनः ॥ १०५ ॥

 
स्यात् क्षेपनिन्दयोः प्रश्ने वितर्के च खभिमिन्द्रिये ।
 

स्वर्गे व्योग्म्नि नृपे शुशून्ये सुखे संविदि खो रवौ ॥ १०६ ॥

 
गस्तु गातरि गन्धर्चेवे गं गीते गौर्विनायके ।

स्वर्गे दिशि पशौ रश्मौ वज्रे भूमाविषौ गिरि ॥ १०७ ॥

 
जलेऽक्षिणष्णि घस्तु घण्टीशे घा किङ्किण्यां वधे ध्वनौ ।

ङस्तु भैरव विषयेच्छयोश्चश्चन्द्रचौरयःयोः ॥ १०८ ॥

 
छः सूर्ये छेदके छन्तु निर्मले जस्तु जेतरि ।
 

विगते जूर्नभोवाचि पिशाच्यां जवनेऽपि च ॥ १०९ ॥

 
जो नष्टे गायने चारुवचने घर्घरध्वनौ ।
 

टं पृथिव्यां करङ्के च टो ध्वनौ ठो महेश्वरे ॥ ११० ॥

 
शून्ये बृहन्द्धनौ चन्द्रमण्डले डं शिवे ध्वनौ ।
 

जापे ढा निर्गुणे शब्दे ढक्कायां रास्तु निष्फले ॥ १११ ॥

 
ज्ञाते तस्तस्करकोक्रोडपुच्छयोस्ता पुनः श्रियाम् ।

थो भीत्राणे महीधेध्रे दं पत्म्न्यां दा दातृदानयोः ॥ ११२ ॥

 
छेदे बन्धे च धा गुह्यकेशे धातरि धीर्मतौ ।

धूर्भारकम्पचिन्तासु न पुनर्बन्धबुद्धयोः ॥ ११३ ॥

 
निस्तु नेतरि नुः स्तुत्यां नौस्तर्यां पस्तु पातरि ।

पवने जलपाने च फो झञ्झाऽनिलफेनयोः ॥ ११४ ॥

 
फुस्तु फूत्कारे निष्फलभाषणे बः प्रचेतसि ।

कलशे बिः खाण्डजयोर्भमुडौ भोऽलिशुक्रयोः ॥ ११५ ॥

 
भा कान्तौ भूर्भुवि स्थाने भोभीर्भये मः शिवे विधौ ।

चन्द्रे शिरसि मा माने श्रीमात्रोर्वारुणेऽव्ययम् ॥ ११६ ॥
मू:

 
मूः
पुनर्बन्धने यस्तु मातरिश्वानवनि यं पशौ ।
 

यस्तु यातरि खट्वाङ्गे याने लक्ष्म्यां च रो ध्वनौ ॥ ११७ ॥
तोद

 
तीक्ष्
णे वैश्वानरे कामे राः स्वर्णे जलदे धने ।
 

रीभ्रमे रुर्भये सूर्ये ल इन्द्रे चलनेऽपि च ॥ ११८ ॥
लु

 
लू
लवे ली पुनः श्लेषे वलये वो महेश्वरे ।

वरुणे मारुते वः स्यादौपम्ये पुनरव्ययम् ॥ ११९ ॥

 
शं शुभे शा सास्त्रानायां शीः शयने शुर्निशाकरे ।

षः श्रेष्ठे षूः पुनर्गर्भविमोक्षे सः परोक्षके ॥ १२० ॥

 
सा लक्ष्म्यां हो निपाते च हस्ते दारुणि शुशूलिनि ।

क्षः क्षेत्रे रक्षसीत्युक्ता माला प्राक्सूरिसम्मंता ।

नाम्नामेकार्थनानार्थेथैकाक्षराणामियं मया ॥ १२१ ॥