This page has not been fully proofread.

८८
 
अमरचन्द्रयतिकृता-
[ प्रतानः ३-

 
को ब्रह्मात्मप्रकाशार्ककेकिवायुयमाऽग्निषु
कं शीर्षेऽप्सु सुखे कुस्तु भूमौ शब्दे च किं पुनः ॥ १०५ ॥
स्यात् क्षेपनिन्दयोः प्रश्ने वितर्के च खभिन्द्रिये ।
 
स्वर्गे व्योग्नि नृपे शुन्ये सुखे संविदि खो रवौ ॥ १०६ ॥
गस्तु गातरि गन्धर्चे गं गीते गौर्विनायके ।
स्वर्गे दिशि पशौ रश्मौ वज्रे भूमाविषौ गिरि ॥ १०७ ॥
जलेऽक्षिण घस्तु घरटीशे घा किङ्किण्यां वधे ध्वनौ ।
ङस्तु भैरव विषयेच्छयोश्चश्चन्द्रचौरयः ॥ १०८ ॥
छः सूर्ये छेदके छन्तु निर्मले जस्तु जेतरि ।
 
विगते जूर्नभोवाचि पिशाच्यां जवनेऽपि च ॥ १०९ ॥
जो नष्टे गायने चारुवचने घर्घरध्वनौ ।
 
टं पृथिव्यां करके चटो ध्वनौ ठो महेश्वरे ॥ ११० ॥
शून्ये बृहन्द्धनौ चन्द्रमण्डले डं शिवे ध्वनौ ।
 
जापे ढा निर्गुणे शब्दे ढक्कायां रास्तु निष्फले ॥ १११ ॥
ज्ञाते तस्तस्करकोडपुच्छयोस्ता पुनः श्रियाम् ।
थो भीत्राणे महीधे दं पत्म्यां दा दातृदानयोः ॥ ११२ ॥
छेदे बन्धे च धा गुह्यकेशे धातरि धीर्मतौ ।
धूर्भारकम्पचिन्तासु न पुनर्बन्धबुद्धयोः ॥ ११३ ॥
निस्तु नेतरि नुः स्तुत्यां नौस्तय पस्तु पातरि ।
पवने जलपाने च फो झञ्झाऽनिलफेनयोः ॥ ११४ ॥
फुस्तु फूत्कारे निष्फलभाषणे बः प्रचेतसि ।
कलशे बिः खाण्डजयोर्भमुडौ भोऽलिशुक्रयोः ॥ ११५ ॥
भा कान्तौ भूर्भुवि स्थाने भोर्भये मः शिवे विधौ ।
चन्द्रे शिरसि मा माने श्रीमात्रोर्वारुणेऽव्ययम् ॥ ११६ ॥
मू: पुनर्बन्धने यस्तु मातरिश्वान यं पशौ ।
 
यस्तु यातरि खट्वाङ्गे याने लक्ष्म्यां च रो ध्वनौ ॥ ११७ ॥
तोदणे वैश्वानरे कामे राः स्वर्णे जलदे धने ।
 
रीभ्रमे रुर्भये सूर्ये ल इन्द्रे चलनेऽपि च ॥ ११८ ॥
लु लवे ली पुनः श्लेषे वलये वो महेश्वरे ।
वरुणे मारुते वः स्यादौपम्ये पुनरव्ययम् ॥ ११९ ॥
शं शुभेशा सास्त्रायां शीः शयने शुनिशाकरे ।
षः श्रेष्ठे षूः पुनर्गर्भविमोक्षे सः परोक्षके ॥ १२० ॥
सा लक्ष्म्यां हो निपाते च हस्ते दारुणि शुलिनि ।
क्षः क्षेत्रे रक्षसीत्युक्ता माला प्राक्सूरिसम्मंता ।
नाम्नामेकार्थनानार्थेकाक्षराणामियं मया ॥ १२१ ॥