This page has been fully proofread once and needs a second look.

स्तबक: ५ ]
 
काव्यकल्पलतावृत्तिः ।
 
ददे ददौ । घा धनदादौ । धुर्भारादौ । अन्धोऽक्षिहीनादौ । आधिर्मनः पीडादौ 1

अन्धस् धीः ऊधः अन्धु एधस् ए । धुर यानमुखादौ । अधः अधिक् । नो

बन्धादौ । निर्नेतरि । नु स्तुत्याम् । नौस्तर्यायम् । अन्नं भक्तादौ । इनः स्वाम्या

दौ । उन्नः, क्लिन्नादौ । ना नो आनन अन्नः नुन्न नाना ननु न नो नूनम् अनु ऊनः

एनम् एनाम् अनेन एनः । पः पवनादौ पः। पूः पुराढ़ौ । पू:दौ । पूः अपूपः आपं पापम् । पपी

रविः । अपि अप पम्पा । उषा आपत् आपि । उषा निशेये । वो वरुणादौ । विः

पक्ष्यादौ । बिम्बं प्रतिविबिम्बादौ । अम्बा अम्बु बिम्बी । वबयोकैरैक्यमिति वोऽप्यन्त्र ।
त्र ।
वः शिवादौ । अविर्मेषादौ । वाक् वचनादौ । विवार अव एव इव वा है आवाम्

व विश् अवाक् वित् आविः विः । भः शुक्रादौ । भास् कान्त्यादौ । मंभं भा भूः

भूस् भीः भांभं भा भोः उभा आभा अभि भुक् इभ भित् भाक् भो भिः आभिः एभिः

भात् अभाः । मः <error>झि</error><fix>शि</fix>वादौ । मा लक्ष्म्यादौ । मास् मासाठौदौ । मूर्बन्धने । आमो-

पक्कावादौ । उमा गोगौर्यादौ । मुत् हर्षादौ । इमौ मे इमम् इमौ इमान् इमे इमाः
 
:
 
:
 

 
लले ।
 
अम्

अमू
अमी अमुम् अमून् अमूः । अमा सहाथेंर्थे । मा वारणार्थे । मां मे मम अमात् ।

यो मारुतादौ । यं पौपशौ । या यानादौ । ययुर्वाहादौ । युध अयसूस् आयुः अये अयम्

अयि आयाः यः यौ ये यम् यौ यान् यैः ययाः या ये याः याम् ये याः यया यत्

ये अयात् अयाम् ययौ ययुः इयाय ईयुः । रः स्मरादौ । रीर्भ्रान्तौ । रुः सूर्यादौ । रैः

धनादौ । अरोऽष्टादशो जिनः । अरम् चक्राङ्गादौ । आरो भौमादौ । आरा चर्म-

भेदिनी । इरा जलादौ । रुरुर्दैत्यादौ । रुक् शोभादौ । अरर अररिः द्वौ कपाटे ।

रिरी रीरी द्वौ आरकूटे । रुज् ररे उरु अरु:रुः ईर उर उरस् रुष राज् अरि अर अरे रे
औरत

आरत्
आरात् अराः रौ रुरु:रुः रसे आर आरुः । ल इन्द्रादौ । लूर्लावे । ली श्लेषा-
दौ । अभृिं

दौ । अलिर्भृ
ङ्गादौ । आलि: श्रेण्यादौ । आलुः कन्दादौ । ला भूम्यादौ । लीला

विलासादौ । लोलञ्चलादौ । लोला जिह्वादौ । ईली शस्त्री उलूल:लः आलुः करपत्रि-

का । अलम् हरिताले निरर्थे च । लाला अलिन् अल वृश्चिकपुच्छदण्डिका लुलन्

ललन् एला अण्डल आलप्रत्ययौ एड आली लाली एल अलात् अलु ललौ
ललुः लले ।
डलयोरै क्यमिति डोऽप्यन्त्र ज्ञेयः । शं शुभे । शा सास्नायाम् । शी शयने । शुर्विधौ ।

अंशुः किरणादौ । आशा दिगादौ । आशुब्रर्व्रीह्यादौ । ईशः शिवादौ । शश-

शशी अंश: । आशीः मङ्गलवागादौ । शुक् शिशुः । ईशा हलदण्डे । आशु ।

षः श्रेष्ठे । षू गर्भविमोक्षे । उषा निशादौ । उषः सन्ध्यादौ । ईपाषा । सः परोक्षे ।

सा लक्ष्म्याम् । सत् अंस असूसृज् सीसं सत् अञ्ठसु असिः सौ सा असौ आसन् आसीत्

आसे। हो हस्तादौ । अहिः सर्पादौ । ईहा स्पृहादौ । अहः हाहा हुहूहू ऊह हृद्

अंह इह हैहे है अहो हं हो अहह ह हाहा आह आहुः । एवमन्येऽप्यूह्याः ॥
श्रः

 
अः
कृष्ण श्री स्वयम्भूरिः काम ई श्रोरुरीश्वरः ।

ऊ रक्षणे ऋऋ शेज्ञेये देवदानवमातरौ ॥ १०३ ॥

 
लृर्देवसूर्लॄवाराही भवेदेर्विष्णुरैः शिवः ।

वैर्वेधा ऊरनन्तः स्यादों ब्रह्म परमः शिवः ॥ १०४ ॥
 
-