This page has been fully proofread once and needs a second look.

८६
 
व्यञ्जनचित्रं यथा-
अमरचन्द्रयतिकृता
-
कककक

 
कककाकङ्ककाङ्काङ्
का केकिकेकाकुका ककुप् ।


कौ कं कङ्ककोकैककाकं काकककाकुकम् ॥

 
वर्षावर्णने ककुप् वर्तते । जात्येकवचनम् । किंभूता ककका कंककांकाङ्का कका

लोला: काकडाःलाः काकङ्काः सुखागमना ये काडाङ्का मेघास्ते अङ्को लक्ष्म यस्याः सा । कक लौल्ये,

भ्वादिरात्मनेपदी । ककन्ते ककाः पचाद्यच्, कं सुखं तद्धेतुः आकडुङ्क आगमनं येषान्ते
काकङ्का:

काकङ्काः
। ककिकीत्यादिना, भ्वादिरात्मनेपदी ककधातुः आङ्पूर्व:वः । आकङ्कनं.
आकङ्क:

आकङ्कः
, भावे घन्ञ्। कं जलम् अङ्के उत्सङ्गे येषान्ते काढाङ्का जलभृतः । पुनः किम्भूता

केकिकेकाकुका । केकिनो मयूराः तेषां केका ध्वनिविशेषास्तासां कुका ग्राहिणी ।

कुक वृक आदाने, भ्वादिरात्मनेपदी । कोकते कुका, नाम्युपधात्कः । कौ कं कङ्ककको-

कैककाकं, तथा कौ पृथिव्यां कं जलं वर्तते, किंभूतम् कङ्कककोकैककाकम् कङ्ककाश्च को-

काश्च तेषामेकोऽद्वितोतीयः काको रवो यत्र तत् । कङ्का पक्षिविशेपाःषाः, स्वार्थे कः । कोका-

चक्रवाकाः । कायति अर्थमभिधत्त इति काकः शब्दः । "इण्भीपाका श्रुत्वर्चिकृदाधारिभ्यः

कः " । पुनः किंभूतम् काकककाकुकम् काककञ्च काकुकञ्च तत्, केन आत्मना आकर्क
कं
कुटिलगामि । अक अग कुटिलायाङ्गतौ भ्वादिः परस्मैपदी । अकतीति आककम्

ण्वुल् । काकुर्ध्वनिविशेषस्तं करोति 'अन्यतोऽपि चेति डः ॥
 
[ प्रतानः ३-
papirom
 

 
अथैकाक्षरादिशब्दाः कादिक्रमेण लिख्यन्ते । यथा - -( कु ककुप् काकु क कि केका

कः एकाकी किं कः कौ के कानून् कं का के काः कां के काः किं के किम् के किम् के । अर्क
। अकं
पापादौ । काकं काकसमूहादौ । को ब्रह्मादौ । केकं शीर्षादौ । काका काकजङघादौ ।

अङ्को भूषणादौ । एकः सङ्ख्यादौ । कङ्को यमादौ । काको द्विजादौ । कोकश्चक्राढौ ।

ककुद् राजचिह्नादौ । खमिन्द्रियादौ । खोऽर्कः । आखुर्मूषकः । गः गन्धर्वादौ । गं गीते ।

गौः स्वर्गादौ । अगो वृक्षादौ । अङ्गं शरीरादौ । इङ्गम् इङ्गितादौ । आगो मन्त्रादौ ।

आगूः प्रतिज्ञायाम् । गङ्गा गौः गाम् अङ्ग । वःघः घण्टीशे । घाकिङ्किण्यादौ । अघं

दुःखादौ । ओघः प्रवाहादौ । चश्चन्द्रादौ । चञ्चुस्त्रोढ्ट्यादौ । चञ्चूः चञ्च॒चुवत् । चञ्ञ्जुचु-

प्रत्ययश्चित् उश्च । चोचं वल्कलम् । जो जैत्रादौ । जुर्नभोवागादौ । अजो

ब्रह्मादौ । आजिर्युद्धादौ । ओजो बलादौ । अजा:जाः आजूः । टो खेरवे । टं पृथिव्याम् ।

अट्टो हट्टादौ । आटि:टिः अट अटात् आटीत् । डः शिवादौ । इडा बुधाङ्गनादौ । ईड

स्तुतौ । णो निष्फलादौ । ईडा अणिरिवाक्षाग्रकीलादौ । अणुर्वीव्रीह्यादौ । ऐणः

तस्करादौ । ता श्रीः । अन्तः प्रान्तादौ । ईती:तीः रजम्न्यादौ । ऊतिः रक्षादौ ।

एतः आगमादौ । ततं वीणादिवाद्ये । ततो व्याप्तादौ । यातः पित्रादौ । वृद्
तृट्
पिपासादौ । तन्तु तुक अपत्यं आतिः । तन्तुः जलजीवविशेषे । अन्तर उतः प्रोते ।

ऊतः स्यूते । तत्--शब्दः तौ ते तम् तौ तान् तैः ते ताः तत् ते उत् । अति अतः

एतिः ततिः तान्तः इति । एतौ एते एतम् एतौ एतान् एतैः एते एताः एताम् एते

एताः एतत् एते उत् । थः शैलादौ । अथ अथो । दं त्न्याम् । दा दानादौ । दृग्

नेत्रादौ । अन्दूर्निंनिगडादौ । दिश् इन्दुः वसुदेवे । दौः आदिः । इदम् अदः अदा
 

 
त्