This page has been fully proofread once and needs a second look.

स्तबक: ४ ]
 
काव्यकल्पलतावृत्तिः ।
 
बिलस
विलसद्मान इत्यत्र वह्वेकवचनोद्भवः ॥८ ॥

 
वर्णादीनामभङ्गे तु राजा मृदुकरस्थितिः ।

संसारसारमर्थेथैक्ये संस्कृतप्राकृतोद्भवः ॥
९ ॥
 
यमकोपायमाह -
 
--
 
समानस्वरवर्णानुप्रासतः श्लेषतस्तथा ।

स्याद्वर्णपदपादानामावृत्त्या यमकं द्रुतम् ॥ १०
० ॥
 
अनुप्रासश्लेषोपायाः पूर्वोक्ता एव ।
 

 
हेलाविडम्बित हिरण्मयरत्नशृङ्गाः शृङ्गारभासुररुचः सहचारिकान्ताः ।

कान्तारभूवसतयोऽत्र चरन्ति सारं सारङ्गचञ्चलदृशो मरुतां महेलाः ॥

 
भवति वृद्धिकृते कमलागमो जिनमतो न मतो नमतो मम ।

न रतिदाऽमरभूरुहकामधुक् सुरमणीरमणीरमणीयता ॥

 
वनस्यान्तर्लसत्यत्र रतिभूतरुचारुणः ।

सुरौधः स्त्रीसखो रत्नैरतिभूतरुचारुणः ॥
 

 
वक्रोक्तिविरोधाभासप्रश्नोत्तर पुनरुक्ताभासा अपि श्लेषसाध्याः । यथा -
तरणि
--
 
तरणिं
पश्य सुश्रोणि ! नाथ ! कुत्रास्ति नौरिह ।
 

सवितारं प्रिये वच्मि प्रिय ! दूरेऽधुना पिता ॥
 

 
भात्येष मेरुरुचिरोऽपि नमेरुशोभी कृत्स्नामिलामपि वहन्ननिलाभिरामः ।

सव्यालवालमपि चन्दनपादपानां नव्यालवालमभितो वहते समूहम् ॥

 
मूर्ध्ना वहन्ति के कुम्भौ मुग्धा श्लिष्टा ब्रवीति किम् ।

क्रियते कुञ्जरास्यस्य किमु सम्बोधनं बुधैः ॥
 

 
गजानन ।
 

 
प्रद्योतनोऽम्बुजानां सविता महसां विकर्तनस्तमसाम् ।

निखिलजगच्चक्षुरसावम्बररत्नं रविर्जयति ॥
 

 
इति श्रीजिन० श्लेषसिद्धिप्रताने तृतीय अद्भुतस्तबकश्चतुर्थः ॥
 
८५
 

-------------------------
 
अथ चित्रप्रपञ्चः ।
 

 
स्यात् स्वरव्यञ्जनस्थानगत्याकारनियन्त्ररत ।
व्
णा ।
च्
युतमृगूढादि वा चित्रेरं च्युतं तत्र चतुर्विधम् ॥ १०१ ॥

 
मात्रार्धमात्रयोर्बिन्दुवर्णयोश्च्यवनान्मतम् ।

क्रियाकारकसम्बन्धपादैर्गुढं चतुर्विधम् ॥ १०२
 

 
स्वरादीनां नियन्त्रणानियमः स्वरचित्रम् । यथा - --जय सकलनयकलन जय मदन.
मै
-
लन जय कमलकरचरण जय सभयजनशरण । हृस्वैकस्वरम् । एवं दीर्घकस्वरघैकस्वरद्वि
झ्

त्र्
यादिस्वरनियमो ज्ञेयः । एकस्वरादिशब्दाः सुप्राप्या इति न दर्शिताः ॥