This page has been fully proofread once and needs a second look.

स्तंबकः ४ ]
 
काव्यकल्पलतावृत्तिः ।
 
नयोधस्थितिरित्यादौ उकाराग्रे अकारः । कोयष्टिः कोदण्डः कोद्रवः उच्चक्रोधवत्स्थितिः

कोलसल्लक्ष्मीः पोगण्ड गोधन इत्यादौ उकाराग्रे घोषवन्तः । पुरोद्योतः, अधिकोपगतः

इत्यादौ जसिः । पक्षद्वयेऽपि समास उद्योताद्यैः ।
 

 
उलीलया श्रउ
 
अउ
 
अकारान्ता उकारान्ता यदा तदा पूर्वं क्लीबविशेषणत्वेन उकारान्ताः क्रियन्ते,

तत उविधिना श्लेषः । यथा - --अत्यासन्नो रुचिर:रः स्वतुल्यः कुलस्योदयः । पक्षे अति-

क्रान्ता आ सामस्त्येन सन्नौर्येन कुलेन तत् अत्यासन्तु, तस्याऽत्यासन्नोः । एवं द्यौः

एवमन्येऽपि ॥
 

 
गौणत्वे या श्रआ अवत् ॥ ० ॥
 
-
 

 
आकारान्ताः शब्दाः पूर्वमन्यविशेषणत्वेनाऽकारान्ताः क्रियन्ते, पश्चादकारविधिना

सर्वस्वरैः श्लेषः । इकारेण यथा--पुरे प्रचुरशाले रम्यता शरत्केदारस्येव । शालापक्षे

सप्तमी । शालिपक्षे पञ्चमी षष्टी वा । शब्दा यथा - --(शाला सन्धा विनता प्रदेला हेला
हेला
बहुलाला परमहाला महाशीला मुक्ता कान्ता कलेत्यादयः) । इकारेण यथा - --( घटा बहु-
लाला घ

लाला प
रमहाला सुरुचिज्वाला महाशाला ) इत्यादयः । बहुलालीभूतः । उकारेण
 
-
 
-
 
-
 
यथा -

यथा--
( मन्या सूना कम्बा वला त्रपा अम्बा मृगयादयः) । धृतत्रपोरम्यः । ऊका
-
रेण यथा - --(भा प्रतिभा अधिभा पुनर्भा कच्छादयः) । अतिभोरम्यः प्रचारः । स्व-

वृत्त्यधिकवृन्दस्य ॥
 
M
 
चिव

 
च्वि
ना श्रामि उसि स्वरे इई ।
 

 
इकारेकारौ च्चिविप्रत्ययेन तथा आम्उस्भ्यां तथा स्वरैश्च दिलश्लिष्टौ भवतः । यथा-
-
सदावलीभूतः । सदावलीनां सदावल्लयोः सदावलयनुगतादयः । शब्दा यथा - --( अवि

महाशालि अधिकालि प्रचुरालि नन्दि आलि मल्लिवलीत्यादयः) ॥
 
इड

 
इउ
ङौ
 

 
कारोकारोंरौ सप्तम्येकवचनेन शिलश्लिष्टौ भवतः । यथा - --विधौ प्रीतिः । शब्दा यथा-
-
(अणिदेहेति कटितरि सदारि शरारि उच्चारि सदाद्रिप्रभृतयः) ।
 

 
क्लीबवृत्तित्वे इऊ उविधिना तथा ॥

 
इकारोकारौ यदा कीक्लीबे तदा ऊकारान्ताः क्लीब विशेषणत्वेन उकारान्ताः क्रियन्ते तत
, तत
उविधिना श्लेष:षः । द्वेधापि विशदवधो कुले ॥
 

 
इए ङसिङसौ रेफे
 

 
इकारैकारौ पञ्चमीषष्ठ्येकवचनेन पुरस्थरेफादिरम्यप्रमुखशब्देन दिलश्लिष्टौ भवतः ।
यथा

यथा-
-सदासेरम्यः । एकारान्तशब्दानामभावात्सेशब्दः कल्पितः । इना सह वर्तत

इति से:सेः, सकाम इत्यर्थ:थः । सदासेरभसाटोपः ॥
 
;
 

डौ य्वलोपिस्वरे इए ।
 

 
इकारैकारौ सप्तम्येकवचनेन यवलोपिस्वरे रिलश्लिष्टौ भवतः । यथा--सदारा आटोपः
 

अरिरैः ॥
 

 
सम्बोधनसियोगेन यवलोपिस्वरे इऊ ॥ २ ॥