This page has not been fully proofread.

स्तंबकः ४ ]
 
काव्यकल्पलतावृत्तिः ।
 
नयोधस्थितिरित्यादौ उकाराग्रे अकारः । कोयष्टिः कोदण्डः कोद्रवः उच्चक्रोधवत्स्थितिः
कोलसलक्ष्मीः पोगण्ड गोधन इत्यादौ उकाराग्रे घोषवन्तः । पुरोद्योतः, अधिकोपगतः
इत्यादौ जसिः । पक्षद्वयेऽपि समास उद्योताद्यैः ।
 
उलीलया श्रउ
 
अकारान्ता उकारान्ता यदा तदा पूर्वं क्लीबविशेषणत्वेन उकारान्ताः क्रियन्ते,
तत उविधिना श्लेषः । यथा - अत्यासन्नो रुचिर: स्वतुल्यः कुलस्योदयः । पक्षे अति-
क्रान्ता आ सामस्त्येन सन्नौर्येन कुलेन तत् अत्यासन्तु, तस्याऽत्यासन्नोः । एवं द्यौः
एवमन्येऽपि ॥
 
गौणत्वे या श्रवत् ॥ १० ॥
 
-
 
आकारान्ताः शब्दाः पूर्वमन्यविशेषणत्वेनाऽकारान्ताः क्रियन्ते, पश्चादकारविधिना
सर्वस्वरैः श्लेषः । इकारेण यथा – पुरे प्रचुरशाले रम्यता शरत्केदारस्येव । शालापक्षे
सप्तमी । शालिपक्षे पञ्चमी षष्टी वा । शब्दा यथा - (शाला सन्धा विनता प्रदेला हेला
बहुलाला परमहाला महाशीला मुक्ता कान्ता कलेत्यादयः) । इकारेण यथा - ( घटा बहु-
लाला घरमहाला सुरुचिज्वाला महाशाला ) इत्यादयः । बहुलालीभूतः । उकारेण
 
-
 
-
 
-
 
यथा - ( मन्या सूना कम्बा वला त्रपा अम्बा मृगयादयः) । धृतत्रपोरम्यः । ऊका
रेण यथा - (भा प्रतिभा अधिभा पुनर्भा कच्छादयः) । अतिभोरम्यः प्रचारः । स्व-
वृत्त्यधिकवृन्दस्य ॥
 
M
 
चिवना श्रामि उसि स्वरे इई ।
 
इकारेकारौ च्चिप्रत्ययेन तथा आम्उभ्यां तथा स्वरैश्च दिलष्टौ भवतः । यथा-
सदावलीभूतः । सदावलीनां सदावल्लयोः सदावलयनुगतादयः । शब्दा यथा - ( अवि
महाशालि अधिकालि प्रचुरालि नन्दि आलि मल्लिवलीत्यादयः) ॥
 
इड ङौ
 
डकारोकारों सप्तम्येकवचनेन शिलष्टौ भवतः । यथा - विधौ प्रीतिः । शब्दा यथा-
(अणिदेति कटितरि सदारि शरारि उच्चारि सदाद्रिप्रभृतयः) ।
 
क्लीबवृत्तित्वे इऊ उविधिना तथा ॥ ११ ॥
इकारोकारौ यदा कीबे तदा ऊकारान्ताः क्लीब विशेषणत्वेन उकारान्ताः क्रियन्ते तत
उविधिना श्लेष: । द्वेधापि विशदवधो कुले ॥
 
इए ङसिङसौ रेफे
 
इकारैकारौ पञ्चमीषष्ठ्येकवचनेन पुरस्थरेफादिरम्यप्रमुखशब्देन दिलष्टौ भवतः ।
यथा-सदासेरम्यः । एकारान्तशब्दानामभावात्सेशब्दः कल्पितः । इना सह वर्तत
इति से: सकाम इत्यर्थ: । सदासेरभसाटोपः ॥
 
;
 
डौ वलोपिस्वरे इए ।
 
इकारैकारौ सप्तम्येकवचनेन यवलोपिस्वरे रिलष्टौ भवतः । यथा-सदारा आटोपः
 
अरिरैः ॥
 
सम्बोधनसियोगेन यवलोपिस्वरे इऊ ॥ १२ ॥