This page has not been fully proofread.

८२
 
अमरचन्द्रयतिकृता-
[ प्रतानः ३.
 
भृत चल बल ग्रन्थ प्रबोध अनेक पक्षतः आट सदा पद्धत काश सूरे दुर्विध दीत रिष्ट
गुरुतर वार कर कट शाल मुष्ट श्रुत वर्द्धक) इत्यादयः ॥
 
अईच्चिप्रत्यायो
 
A
 
अकारेका च्चिप्रत्ययेन गौणौ श्लिष्टौ भवतः । यथा - महीकृतश्री: । गौरीभूत-
स्थितिः । अकारान्तपक्षे पञ्चमी पष्टी वा च्चिः । शब्दा यथा - ( मह गौरव रसा रवि
पञ्च वल्लक सल्लक पांशुल वल मल्ल दर गुरुनम वसनम तन्त्र नन्द वेद वाप सरस अवन
बहुतर काल ताल हरिताल कवल ओष्ट बिम्ब मागध माधव कर्कट करीर अर्जुन कुट
कुम्भ वर्द्धन भारतर चार सन्नगर नील बाण चण्डाभ सदानिभ ऐरावत शृङ्ग निष्कुट
शम कुश कर्कर मन्थन सदा संमुख कुण्ड तुण्ड परतन्त्र समुखकूबर सदामल्लधोरण वैज-
यन्त तीर एकाबल असुर आढक सदातुवर पिप्पलेत्यादयः) ।
 
रेफदृष्टसिना श्रउ ।
 
-
 
अकारोकारौ प्रथमैकवचनाग्रस्थरे फादिशब्दैः लिष्टौ भवतः । यथा - वटोरम्यः ।
उकान्तपक्षे पञ्चमी षष्टी वा । शब्दा यथा - (पट कट रड काक सशङ्क वर चार केव कन्द
उत्त्रप दार तर्क वाह शुम्भ मय बहु भर सदा उडु गोमया भूरिमाय उत सदाकार
सक्क पर मद्य स्तन प्रभ जराय अवट अन्ध तालेत्यादयः ) ॥
 
श्रऊ उवत् कृतक्लीबविशेषणतया तु ऊ ॥ ८९ ॥
 
यथा - अकारान्ता उकारान्तास्तथा ऊकारान्ताः पूर्व क्लीबविशेषणत्वेन उकारान्ताः
क्रियन्ते, तत उकारविधिना श्लेषः । यथा - अतिवधोरम्यतरः प्रकारः क्रूरान्तरारिषु
स्वसमानो मुनिमण्डलस्य । ऊकारान्तपक्षे अविक्रान्ता वधुर्येन मुनिमण्डलेन तदति-
वधु, तस्याऽतिवधोः । शब्दा यथा - ( आग आलाव यवाग परमन्द अधिभ प्रतिभ
पुनर्भेत्यादयः ) ॥
 
अए डौ
 
अकारैकारौ सप्तम्येकवचनेन लिष्टौ भवतः । एकारान्तशब्दानामबाहुल्यादकारसहि-
तपूर्वाक्षराः शब्दा अर्थे मिलति ग्राह्याः । यथा - अधिकेवलसंस्थितिः । परहेरम्बसल्लक्ष्मीः ।
अकारान्तपक्षे सप्तमी । शब्दा यथा - ( भेक केवली केलि केतु केश केदार केसर
क्रमेलकादयः ) ॥
 
दृष्टरेफेण भिसा गौणतया अए ।
 
अकारैकारी तृतीयाबहुवचनेन पुरःस्थसमासरेफादिशब्दैः लिष्टौ भवतः । यथा-
सदासन्नरैरम्यः । ऐकारान्तानामव्यबाहुल्यादैकारसहित पूर्वाक्षराणामै काराग्रस्थरेफाणां
शब्दानामथें मिलति ग्रहणम् । यथा - कैरव भैरवादयः । सिदृष्टघोषवदाद्यैर्न सन्धिः,
संहिताया अभावेन विरामविवक्षणाद्विसर्ग एव ॥
 
अकारोकारौ प्रथमैकवचनाग्रस्थघोषवत्पूर्वाक्षरवर्यादिशब्दैः शिलष्टौ भवतः । यथा-
नवोवर्य श्रीः । अकारान्तपक्षे सिः । उकारान्तानामध्यबाहुल्यादो कारसहितपूर्वाक्षराणाम्
उकाराग्रे अकारघोषवद्भ्यां युक्तानां शब्दानां ग्रहणम । यथा - कोरक गोलक चोलक