This page has not been fully proofread.

स्तबकः ४ ]
 
काव्यकल्पलतावृत्तिः ।
 
८१
 
आकारान्ताद्धोषवति निमित्ते सिजस्शसां पुंख्याकारान्तात् सिजस्टानां पुंस्यका-
रान्ताज्जसः साम्यम् । यथा - सोमपा जगति । पुपक्षे आकारान्तः । अकारान्तोऽपि
जसू विषयः ।
 
अकारान्तविशेषणात् पुंस्त्रियोर्जसः, स्त्रियां शसः तथा घोषवति निमित्ते स्त्रियां
सेरपि साम्यम् । यथा - घृतगुणा जगति ।
 
पुंस्यकारान्तादाकारादौ स्वरे सिड्योः साम्यम् । यथा-वृक्ष आस्ते ।
 
तथा भृदूपशब्देभ्यः पुंस्याकारान्तात् सिड्योः पुंत्रियोर्व्यञ्जनान्ताज्जस्-
शसूङसिङसां, क्लीवे ङसिङसोराकारादौ स्वरे साम्यम् । यथा - गुणभृत आदरात् ।
अकारान्तविशेषणात्पुरस्थन्युपसर्गशब्देषु निचितनिभृतरूपेषु पुंसि जसः, स्त्रियां
सिजसूशसां, क्लीवे जसशसोः साम्यम् । यथा - बहुगुणानिकामम् ।
 
अकारान्तविशेषणात् पुंस्यौजसोः, स्त्रियां जस्शसोर्यवलोपस्वरे साम्यम् । यथा
बहुगुणा इह कामम् ।
 
वृद्भृद्भूपशब्देभ्यः स्त्रियां सेलिंङ्गत्रये टावचनस्य साम्यम् । यथा गुणभृता, तथाभूते-
यम् । एवंरूपेषु चतुर्थीसप्तम्योरपि । एवमन्येऽपि बहवः प्रकाराः संभवन्ति ते स्वयमूह्याः ॥
अथेत्यादिः श्लेषः । कुरुतामित्यादिष्वेकत्वद्वित्वयोः, अराजन्नमलेब्वेकत्व बहुत्वयोः,'
व्यतिभाते इत्यादिष्वेकत्वद्वित्व बहुत्वानां साम्यम् ॥
 
अथ स्वराणां मिथः श्लेषोपायमाह, पूर्वमकारस्याऽन्यस्वरैः क्रमेण श्लेषो यथा-
श्रोसि श्रामि जसि भ्यामि स्वरे गौणतया श्रश्रा ।
 
My
 
-
 

 
ये शब्दा अकारान्ता आकारान्ताश्च पृथगर्थास्ते औस्यादिभिः श्रिष्टाः स्युः ।
यथा - रामयोः रामाणाम् रामाः रामाभ्याम् रामावगूहनम्, रामाश्लेष:, रामेच्छा,
रामेप्सा, रामोद्योतः, रामोढा, रामैजनम्, रामैहिकः, रामौजः, रामौरसः, रामाञ्चनम्,
रामेङ्गितम् । उल्लासितरामो लक्ष्मण इव वसन्तः, अन्न समासेन गौणता । शब्दा यथा-
( राम लक्ष्मण पद्म कमल वाल शाल आवान कल कच्छ तारक अलक मालिक जालिक
जप जय मुक्त कान्त प्रिय सित दक्षिण दोष अञ्जन सून वासन रसन प्रवाल प्रकार
प्रमद प्रवीण प्रसभ शिव जीव वत्स घर गोत्र रस दूल क्षम अनन्त धिषण परवस
आर्द्र बहुल तार कील सदारम्भ काष्ट विनत निकष ग्रह करण घट कक्ष उच्छृङ्गल हाल
विदेह आर निर्वीर विधव निष्कल श्रवणादयः) ॥
 
अग्रस्थरेफेल इनाग्रगसमासतः ॥ ८८ ॥
 
अकारेकारौ सप्तम्येकवचनपुरःस्थरेफादिशब्देन, तथा इनपुरःस्थसमासेन
चित्रप्रत्ययेन लिष्टौ भवतः । यथा सुबुद्धेरचितस्थितिः । आकारान्तपक्षे सप्तमी, इका.
रान्तपक्षे पञ्चमी षष्ठी वा । शुद्धबुद्धिशोभितः । अकारान्तपक्षे शुद्धबासौ बुद्धश्च शुद्ध
बुद्धोऽस्यास्ति इति इन् । इन्ननेकस्वरादयः । "सर्वादेर्नित्यमिन् द्वन्द्व निन्दितरोगेभ्य: "
इत्यादिना इन्प्राप्तिर्ज्ञेया । यथा शुद्धबुद्धीभूतश्रीः । शब्दा यथा - (शुद्ध सिद्ध प्रयत
निचय मत वल्ल मल रत सुगत जात कान्त नत प्रस्तुत शान्त उन्नत आयत दुर्गत
संरत नवनीत अवध कृत ज्ञान अवन अटन निनद प्रकृत अभिजात हर अर अशन
११का० क०
 
-