This page has been fully proofread once and needs a second look.

अमरचन्द्रयतिकृता-
[ प्रतामः ३-
वनमिवोल्लासितश्रीकवयो नृपसभाप्रदेशाः । नपुंसके एकवचनम् । पुंसि बहुवचनम् ।

वैश्वानरा इव तेजोनुगतरुचिरवयो गात्रम् । अम्बश्वकुलमिव यः शोभिततरः । प्रबलतमाः

सेना:नाः प्रदोषदत् ।
 
वत् ।
 
शोभितादिशब्दानामग्रे निपातनिदाघनिकेतननिचितादिशब्दाः स्थाप्याः स्त्रीलिङ्गे

एकवचनेन स्त्रीपुंनपुंसकलिङ्गेषु बहुवचनेन साम्यं भवति । शोभिता निखिलविभवेन ।

मण्डितानिचितदानेन । राजितानिकेतनै रित्यादि । शोभिता राजिता खण्डिता
 
-
 

मण्डिता योतितादिशब्दानामग्रे प्रयोज्यायाः शब्दा यथा - --निखिल निधन निरय

निदान निधान निपात निदा नियति निकुञ्ज निलय निःश्रेणि निवसन निचित

निशान्त ।
 
८०
 

 
ईकारोपधाssऽऽकारोपधनकारान्ताः पीनहीनादिगानमानादयः शब्दा इकारान्ताः

क्रियन्ते नपुंसलिङ्गे एकत्वबहुत्वयोः साम्यं भवति । यथा - --अधिकपीनि वनानीव

कुलम् । विशदहीनि बिलानीव कुलम् । परमहासमीनि वनानीव समुद्रजलम् । तथा

परमखगानि वनानीव विप्रकुलम् । स्वच्छगानि बहुवर्णनागानि परमध्यानि सुसम्पन्न

दानि परमदानि बहुधानादानि मन्जुलयानि पीन हीव मीन पाठीन शालीन अध्वनीन

ईशान प्रस्थान इत्यादि ।
 

 

 
चाजादानाभारालाहाक्षा एष चाऽऽकरान्तादिशब्दानामग्रे तृतीयैकवचनेन श्लेपः ।
षः ।
सदालञ्चयान्वितः । सदारुजयान्वितः पुरोगदयाऽन्वितः । बहुधानयान्वितः । सदा-

देशनयाsन्चिऽन्वितः । सदारम्भयान्वितः । बहुधारयान्वितः स्फुटमद्देलयान्तिवितः ।
 

अथ बाहयाद्यः ? ॥ बाहाशब्दो भुजवाची आकारान्तः । सत्वरक्षयान्वित इत्यादि ।

 
सनकारान्तैः शब्दैः सिसाधितैः पुंस्त्वनिर्युक्तैः ।
 

अग्रे क्रियाविशेषणकृतावमुखशब्दतोऽद्भुतं भवति ॥ ८६ ॥

 
महरूस्प्रमुखसान्तशब्दैः सझनूद्मन्प्रमुखनान्तशब्दैरग्रस्थक्रियाविशेषणस्थवरबलवाहि
-
ताद्यवमुखपयुक्तैः पुलिङ्गे त्रिभिर्वचनैरद्भुतं भवति । यथा परमहावरम् । बिलसभाद्मावा.
-
हितप्रसरम् ।' अस्यार्थो 'विवया' इतिसूत्रे प्राक् सनान्तप्रस्तावात् सविस्तरः प्रोक्तः ॥

 
दीर्घादिनान्तशब्दैः स्त्रियां द्वितीयैकवचनकृतरचनैः
 

अर्थे, मिलति च सान्तैः षष्ठीहुवचतोऽद्भुतं भवति ॥ ८७ ॥

 
दीर्घादिनान्तशब्दैः स्त्रियां द्वितीयैकवचनेन साविधितैरग्रतः स्थितिं विबिभ्रदित्यादि

बिभ्राणैः षष्ठीबहुत्वेन साम्यादद्भुतं भवति । यथा- -मृदूनां स्थितिं बिभ्रदित्यादिशब्दाः ।
1.

 
तथा ! सकारान्तशब्दैर्व्यञ्जनान्तैरकारान्तैश्च द्वितीयैकत्वषष्ठीबहुत्वयोः साम्यम् ।

यथा- -सरसां स्थितिं वहन्, परमहसां स्थितिं बिभ्राणः ।
 
-
 

 
तथा इलेषविशेषणे पुंसि स्त्रियां च व्यञ्जनान्तानां शब्दानामग्रे जसशसह स्शस्ङसिसां

साम्यम् । रेफनिमित्ते उसोरपि साम्यम् । यथा - --गुणभृतो स्यात् । जस्शसौ मुक्त्वा.
की

क्ली
बेऽपि यथा - --शुभावाचीचो रसात् ।
 
-
 

 
तथा - छ--धृत् भृत् वृद्रूपा ये अकारान्ता व्यञ्जनान्ताच शब्दास्तेषां पुरतः सेरपि

साम्यम् । यथा- -गुण. भृतो स्यात् । अकारान्तपक्षे सिः, श्लेषविशेषणे स्त्रियाम् ।