This page has been fully proofread once and needs a second look.

अमरचन्द्रयतिकृता-
[ प्रतानः ३-
गणाः । अथ वादिकाः शब्दाः- -वनमाली विनायक वनगाहि वर्द्धमान वक वारण वार

विक्रमोदित वासना वीरण विचकिल विलाभोग वर्य वधस्थान वंश वर्जन वालि वोजन

वरुण वदन वाम बालानोदित वञ्चन न्ध वार्य बाल वाल विरूप विभा भोग वध वन

वृषभ वार्ता] वरोचित वस्त्र वन्हिह्नि वर बल वासर वरण वाटी वाह वाद्य वक्षः वेधः बन्ध-

नाश वलि वेष इत्यादि ।
 

 
सस्वरनिस्वर इति । ये शब्दाः सस्वरा निस्वराश्च भवन्ति तैः प्रथमैकत्वबहुत्वयोः

साम्यम् । यथा--द्वार् रज् भास् पढेङ्केरु,ह् क्षितिरुह् ईदृश् कीदृश् । काव्यं यथा-
-
 
लोकालोकलसद्विचारविदुरो विस्पष्टनिःश्रेयस-
----
 

द्वारः सारगुणालयस्त्रिभुवनस्तुत्यापिल्याऽङ्घ्रिपङ्केरुहः ।

शश्वद्विश्वजनीनधर्मविभवो विस्तीर्णकल्याणभा
 

आद्योऽन्येऽपि मुदं जनस्य ददतां श्रीतीर्थराजः सदा ॥

 
नान्तानां शब्दानामग्रे विशेषणतया प्रथमाबहुत्वैकत्वयोः साम्यम् । यथा.
--
विलसद्मानः कायस्थामान इति । तथा सान्तानामध्प्यर्थे मिलति । यथा--बह्वा-

श्रितसरसः कविप्रबन्ध इव ग्रीष्मपान्थाः ।
 

 
तृप्रत्ययान्ता इति । तृच्चूनूतृन्प्रत्ययान्तानां शब्दानामयेग्रे प्रथमैकत्वबहुत्वयोः

साम्यम् । यथा - --सुसम्पन्नयोद्धारः सैन्यनिवेशा इव देशाधिपतिः । सम्पन्नवोद्धारः,

सर्वदातारः, बहुधातारः, सज्जपातारः, मृगयातारः इत्यादि ।
 
2
 

 
धातुचतुर्थ्येकवच इति । धातोरग्रे चतुर्थीह्यस्तनीविभक्तेरेकवचनम्, तदग्रे

नकारादयो मकारादयो वा लकारादयो वा शब्दाः प्रयुज्यन्ते, एकत्वबहुत्वयोः क्रिया

भवन्ति । यथा - अभवन्नितान्तम्, अराजन्, महान्, व्यचरल्लीलया ॥
 

 
न्युपसर्गशब्दपृष्ठगराजीतुल्यैर्विशेषणक्षिप्तैः ।
 
>
 

अन्ते क्रियाविशेषणसारैः काव्यं महाऽद्भुतं भवति ॥ ८४ ॥

 
न्युपसंग: निंसर्गाः निहित निमन निरुद्ध इत्यादिशब्दास्तेषां पृष्ठस्थितैः राजिराजी, धूलिं-
लि-
धूली, पालिपालोंली इत्यादिशब्दैरन्ते निकामं नितान्तमित्यादिक्रियाविशेषणसारैः

स्त्रीलिङ्गे प्रथमैकवचनेन पुल्लिङ्गे प्रथमाद्विवचनेन नपुंसकलिङ्गे प्रथमा बहुवचनेन
महाद्भुतं
काव्यं भवति । यथा-
-
 
छिन्नावल्लीनििनिहिहताङ्गभल्लो लीनिबद्धो रुरुची निकामम् ।
 

श्रीत्रैशलेयस्य जिनेश्वरस्य शिवाय मूर्तिश्चरणौ वर्चाचांसि ॥

 
शब्यादा यथा--नाभी पांपाली भल्ली भ्रुकुटि चत्वरि धूली व्रतति नीवी जाति राजिं
जि
रुचि सूचि कुंकुटि कोटि कोत्रोटि वल्ली मञ्जरी वल्लरी भेरी गोणोणी चुल्ली उपधि ल्लरी

प्रसोलोतोली कदकीली कटि श्रेणि आवलि लि, सर्वेऽपि इकारान्ता ईकारान्ताश्च । एव
-
मन्येऽण्यूाप्यूह्याः । एषामग्रे प्रयोज्या शब्दाः, यथा-- निहित निबद्ध नितान्त निकल
कुञ्ज
निचित निरुद्र' निमध निमग्न निश्चित निशित निवासित नियुत नियोग इत्यादि ।
 
:
 
-
 
अं

 
दुरितराजीनिदलितकर्मश्रेणीनिरुद्धरागभरम् ।

मूर्तिक्रमौ क्वांवचांसि च जिनस्य लोके मुखं गाताम् ॥