This page has not been fully proofread.

अमरचन्द्रयतिकृता-
[ प्रतानः ३-
गणाः । अथ वादिकाः शब्दाः- वनमाली विनायक वनगाहि वर्द्धमान वक वारण वार
विक्रमोदित वासना वीरण विचकिल विलाभोग वर्य वधस्थान वंश वर्जन वालि वोजन
वरुण वदन वाम बालानोदित वञ्चन वन्ध वार्य बाल वाल विरूप विभाभोग वध वन
वृषभ वार्ता] वरोचित वस्त्र वन्हि वर बल वासर वरण वाटी वाह वाद्य वक्षः वेधः बन्ध-
नाश वलि वेष इत्यादि ।
 
सस्वरनिस्वर इति । ये शब्दाः सस्वरा निस्वराश्च भवन्ति तैः प्रथमैकत्वबहुत्वयोः
साम्यम् । यथा— द्वार् रज् भास् पढेरु, क्षितिरुह् ईदृश् कीदृश् । काव्यं यथा-
लोकालोकलसद्विचारविदुरो विस्पष्टनिःश्रेयस-
----
 
द्वारः सारगुणालयस्त्रिभुवनस्तुत्यापिरुहः ।
शश्वद्विश्वजनीनधर्मविभवो विस्तीर्णकल्याणभा
 
आद्योऽन्येऽपि मुदं जनस्य ददतां श्रीतीर्थराजः सदा ॥
नान्तानां शब्दानामग्रे विशेषणतया प्रथमाबहुत्वैकत्वयोः साम्यम् । यथा.
विलसद्मानः कायस्थामान इति । तथा सान्तानामध्यर्थे मिलति । यथा-बह्वा-
श्रितसरसः कविप्रबन्ध इव ग्रीष्मपान्थाः ।
 
तृप्रत्ययान्ता इति । तृच्चूनूप्रत्ययान्तानां शब्दानामये प्रथमैकत्वबहुत्वयोः
साम्यम् । यथा - सुसम्पन्नयोद्धारः सैन्यनिवेशा इव देशाधिपतिः । सम्पन्नवोद्धार,
सर्वदातारः बहुधातारः, सज्जपातारः, मृगयातारः इत्यादि ।
 
2
 
धातुचतुथ्यकवच इति । धातोर चतुर्थीझस्तनीविभक्तरेकवचनम् तदग्रे
नकारादयो मकारादयो वा लकारादयो वा शब्दाः प्रयुज्यन्ते, एकत्वबहुत्वयोः क्रिया
भवन्ति । यथा - अभवन्नितान्तम् अराजन् महान् व्यचरलीलया ॥
 
न्युपसर्गशब्दपृष्ठगराजीतुल्यैर्विशेषणक्षिप्तैः ।
 
>
 
अन्ते क्रियाविशेषणसारैः काव्यं महाऽद्भुतं भवति ॥ ८४ ॥
न्युपसंग: निंहित निमन निरुद्ध इत्यादिशब्दास्तेषां पृष्ठस्थितैः राजिराजी, धूलिं-
धूली, पालिपालों इत्यादिशब्दैरन्ते निकामं नितान्तमित्यादिक्रियाविशेषणसारैः
स्त्रीलिङ्गे प्रथमैकवचनेन पुलिङ्गे प्रथमाद्विवचनेन नपुंसकलिङ्गे प्रथमा बहुवचनेन महाद्भुतं
काव्यं भवति । यथा-
छिन्नावल्लीनििहताङ्गभल्लो निबद्धो रुरुची निकामम् ।
 
श्रीत्रैशलेयस्य जिनेश्वरस्य शिवाय मूर्तिश्चरणौ वर्चासि ॥
शब्या-नाभी पांली भल्ली भ्रुकुटि चत्वरि धूली व्रतति नीवी जाति राजिं
रुचि सूचि कुंटि कोटि कोटि वल्ली मञ्जरी वल्लरी भेरी गोणो चुली उपधि शल्लरी
प्रसोलो कदकी कटि श्रेणि आवलि अलि, सर्वेऽपि इकारान्ता ईकारान्ताश्च । एव
मन्येऽण्यूा एषामग्रे प्रयोज्या शब्दाः, यथा- निहित निबद्ध नितान्त निकल
निचित निरुद्र' निमन निश्चित निशित निवासित नियुत नियोग इत्यादि ।
 
:
 
-
 
अंदुरितराजीनिदलितकर्मश्रेणीनिरुद्धरागभरम् ।
मूर्तिकमौ क्वांसि च जिनस्य लोके मुखं गाताम् ॥