This page has been fully proofread once and needs a second look.

स्तबकः ४ ]
 
काव्यकल्पल तावृत्तिः ।
 
वचश्चयस्य विशेषणे पटोः स्थितेलाश्चाग्रे पुंल्लिङ्गे सिः । अङ्ख्घ्र्यो र्विशेषणे पुंल्लिङ्गे सिः ।

वः श्रियः इति कर्मविशेषणे स्त्रीलिङ्गे शस् ।
 

 
तमः स्तोमभिदाचारू रविचन्द्राविवाङ्गिनाम् ।

स्वतुल्यो जिनवाक्पूरस्तनुतां मुखसम्पदम् ॥

 
स्मेरपुष्कररोचिष्णू राजन्यकृतशेखरः ।

कृपाणस्तव हस्तौ च कीर्तितिं वितनुतां श्रियः ॥

 
एवमन्येऽध्प्येतत्प्रतिबद्धाः शब्दा लिख्यन्ते । शुचि स्थिति रुचि मञ्जु साधु वल्गु

चारु पटु इत्याद्या अग्न्यन्ताः, रेफादयः - --रवि रश्मि रथ रक्षा रक्षः रसा रजः रहः

रज्जु रस रत रमणीय रचित रहित रिपु रिक्त रुचि रुजा रुचिर रोचित रेखा र राजीव

राजा रोम रा रामा राजी रोरीति रूप रथी रेवा रोग राम ॥
 

 
विषयाः सनान्तस्वरनिश्स्वरतृप्रत्ययान्तलीलाभिः ।
 

धातुचतुर्थ्येकवचः पुरस्थनमलर्दुद्रुत्ताद्भुतं भवति ॥ ८३ ॥
 
4
 
-
 

 
ये शब्दा उकारान्ताः प्रथमाबहुवचने वान्ता यान्ताः सन्तोऽथेंर्थे मिलन्ति तैः शब्दै-

रेकत्वबहुत्वयोः साम्यम् । उकारान्ताः शब्दा यथा - --तरु कुरु भीरु विभु प्रभु इत्यादिकाः,

शुचि रुचि राजि नाभि सुरभि इत्यादि, एते जसि निष्पन्नाः । यथा--शोभितरवो वन-

प्रदेशा इव गायन:नः । एवंशब्दाः- -सदारङ्कुरवः, अधिकविभवः, लोलपसवः, बहुरुचिर-

साधवः, अधिकंदवः । अथ इकारान्ताः शब्दाः-- अनेकपशुचयो भूपाला इव देशः ।

लोभितरुचयः, उच्चक्रोधराजयः, ज्ञातवेदनाभयः, सदासरभयः, रमतिमयः,

अधिभूमयः परमखनयः, अयोनयः, अधिभूरयः, भोगिरयः,
स्वच्छत्रपालयः,
तारकालयः, शुभकेशवलयः, तारकेलयः इत्यादि शब्दा ऊह्याः ।
 
स्वच्छत्रपालयः,
 
9
 

 
सनान्ता इति । ये शब्दा: सान्ता नान्ताश्च त एव सनहीना अकारान्ता अथें
र्थे
मिलन्ति तेषामग्रे प्रथमैकवचनेन एकत्वबहुत्वयोः साम्यम् । यथा--महस्प्रमृतिकाः
सान्ताः, सझन्
प्रभृतिकाः
सान्ताः, सद्मन्प्रभृतिकाः
नान्ताः शब्दाः । सहीनो महशब्दः । नहीनः सद्मशब्दः ।

सती मा लक्ष्मीर्यस्य स सल्लक्ष्मीवाचकः शब्दः । परमहारविरिव सत्पुरुषाः । परमारा
शरा
देश इव धनुर्धराः । बहुतराः, निविडतमाः, पुरोगमनाः, बिलसदनाः, बहुधावदनाः,

पुरोगच्छदनाः, कृतकदनाः, बहुश्रीमदनाः, बहुस्वस्थानाः, कृतबहुधानाः, परम-

ध्वान्ताः, रम्यानेकपानाः, विशदध्वनदानाः, परमानाः,
असमानाः, शोभितानाः,
 
सम्पन्नयानाः,
 
कलितस्वानाः,
 
बहुधनदानाः,

असमानाः, शोभितानाः, सम्पन्नयानाः, कलितस्वानाः,
अधिकवचाः,
 
सदम्भा,
 

कलशमनाः, बहुदमनाः, सम्पन्नमनाः, सदयाः,
 
सदम्भाः, स्मेरदुच्चैरम्भाः,
 

चरदुच्चैरजाः, बहुस्वर्णाः, प्रगुणितवेधाः, इत्यादि शब्दा अन्येऽप्यूझाःह्याः । अथ

नान्ता: -- ताः--बिलसद्मा नागवर्ग इव पुण्यपुरुषाः । अनुल्लविङ्घितसीमा जलधिरिव

सत्पुरुषाः । परमेतेषां नान्तानामग्रे विसर्ग लोपार्थं घोषवन्तः स्वराच प्रयोज्याः । एषां

सान्तनान्तानामग्रे ये वकारादिकाः शब्दास्त एव वकारं विना स्वरादिकाश्च विशिष्टाः

वर्ण वेला वार्ता अशिष्टा अर्ण पुला आर्ताप्रभृतयोऽयेंर्थे मिलन्ति ते शब्दाः

प्रयोज्याः । पुल्लिङ्गे एकत्वबहुत्वेषु साम्यम्म । यथा--परमहाविशिष्टेन राघवा इव सप्तर्षि.
 
-