This page has been fully proofread once and needs a second look.

स्तंबंक: ३ ]
 
स्पन्दन
 
काव्यकल्पलतावृत्तिः ।
 
वाहनवासनदर्शनमोहनसदातननयनाद्याः ।

पृच्छुकसम्बोधनतः प्रयोजनीया बुधजनेन ॥ ७८ ॥
 

 
एते एवंविधा नान्ता अन्येऽपि ॥ यथा - स्पर्शन- --स्पर्शन-सूदन -रदन -कोपन-आयतन-
.
 

मदन-छदन-यजन -बन्धन- भवन -घटन-वर्णन -सज्जन -इत्यादिशब्देभ्यो नकारं विनाsध्ऽप्यर्थे

मिलति सम्बोधनीकृतेभ्यः पुरतो गुणशब्दाः प्रयोज्याः । यथा-
.
 
-
 
असौ विभाति वाग्देवीवासनश्वेतताऽन्वितः ।
 

 
श्वेतपक्षे नान्तं सम्बोधनम् । द्वितीयपक्षे नकारवर्जितं सम्बोधनम् । एते श्वेत-

श्यामादिशब्दा नियतविरुदैर्वर्णवाचका उक्काः ।
 
ताः ।
 
धैथैकपक्षे नियतवर्णादिवाचकाः द्वितीयपक्षे सर्ववस्तुवाचकाः कथ्यन्ते । यथा

श्वेतवर्णानां वाचकाः शब्दाः-
-
 
सोमतारभवाऽनन्तमुधामोदितशङ्कराः ।
 

भास्वत्कान्तसोमकान्तघनसारसदाधिकाः ॥
 
--
 

 
सोमच्छविमनोहारी । श्वेतपक्षे सोमश्चन्द्रस्तद्वत् । द्वितीयपक्षे सोमा सौम्यरूपा

छविः । इदं विशेषणं सर्ववस्तुव्यापि । भवच्छविपक्षे भवती या छविः । एवं

सर्वशब्देषु ज्ञेयम् ।
 

 
अथ कृष्णवर्णशब्दाः-
अथ रक्तवर्णशब्दाः-
-
 
विश्वरूपाच्युतानन्तश्रीधरा कलभासितः ।

बहुलासिपरपुष्टः सर्वदा तिलसद्द्युतिः ॥
 
-
 
.
 
-
 

 
यं पीथ रक्तवर्णशब्दाः-

 
नवभास्वत्सुखोद्योतनालीकाशोकमङ्गलाः ।

विभाप्रभातरङ्गौ च सज्जपावनपाकौ ॥
 

 
अयं पीतवर्णशब्दाः-
 
जातरूपसदापीनकल्याणमधुरोचिताः ।

बहुशोभाऽनुवृत्तिश्रीर्भास्वत्प्रद्योतनावपि ॥
 

 
अथाऽऽधारशब्दाः--
 
अहो सुरचितच्छायः स्वकामरचितस्थितिः ।

स्पष्टाऽम्बरश्रियं बिभ्रत्तारापथक्कृतस्थितिः ॥

 
स्फुरन्नवनिबद्ध श्रीः सदा भूतलसद्धुयुतिः ।

सदा हि विश्ववल्गुश्रीर्विलसद्वैभवाऽन्वितः ॥

 
सदा सज्जलसल्लक्ष्मीः परमोदकवैभवः ।

कान्तारचितसंस्थानः सदा रामश्रियं वहन् ॥
 

 
अथाऽऽकारशब्दाः--
 
वृत्तलक्ष्मीमनोहारी र्निस्तुलश्रीमनोरमः ।

अहो गौरवसल्लक्ष्मीरलंवरचितस्थतिः ॥
 
-
 
अथाऽऽधारशब्दाः-
अथाऽऽकारशब्दाः-