This page has not been fully proofread.

अमरचन्द्रयतिकृता- [ प्रतानः ३-
पङ्कजं सुवर्णकमलम् । पक्षे भूरि प्रचुरं पङ्कजवत् । जातरूपाऽम्बुजम् । जातरूपं सुवर्णं
तस्य कमलं तद्वत् । पक्षे उत्पन्नरूपं यदम्बुजम् । सुवर्णाम्भोजम् । स्वर्णाम्बुजम् । रक्त.
पक्षे सोभनवर्ण यदम्भोजं तहस ।
 
नवीनेत्यादि । तपनीयं सुवर्णम् । पक्षे तपनस्य सूर्यस्येयं श्रीः । धातुर्गैरिकं तद्वत् ।
पक्षे धातुर्ब्रह्मणः । विनतासृतौ गरुडाऽरुणौ ।
 
g
 

॥ ७६ ॥
 
एवमनया भयाऽन्यानपि शब्दान् स्वबुध्या परिकल्पयेत् ॥
विभिन्नवर्णविभिन्नाकार विभिन्न क्रियादीनामुद्दिष्टवस्तूनामभेदप्रतिपस्यथं शब्दा यथा-
परमविशदस्वद्द्वशायोग्यान्तरहृद्यरुच्यहार्यार्थाः
अपरापिनद्धनवसन्नव्याप्तानूनकिञ्चनसमानाः
ननुसमशुभसम्पन्ना वपुषामइसाङ्गकेन समाः ॥
देहेसदाप्रभृतयो विराजते दृश्यतेप्रमुखाः ॥ ७७ ॥
परमप्रभृतिशब्दानाम वर्णांकारक्रियादिशब्दा यथौचित्यं प्रयोज्याः । यथा-
परमस्थूलतायुतः । एकपक्षे परमा प्रकृष्टा स्थूलता। द्वितीयपक्षे परमतिशयेन अस्थूलता ।
विशदश्वेतताशाली । विशदा निर्मला । पक्षे विशन्ती अश्वेतता । स्वचलताशाली ।
स्वकीया चलता । पक्षे ऋष्ठु अचलता । एवं शुभसम्पन्नशब्दं यावत् ज्ञेयम् । अत्र -
रुचिर - श्रीमधुर-शोभामधुराद्याः शब्दाः ज्ञेयाः । वपुषाद्याः सकारान्ताः तृतीयैकवचना-
ता अङ्गकेनाद्या अकारान्तास्तृतीयैकवचनान्ता देहेप्रमुखा अकारान्ताः सप्तम्येक
वचनान्ता: सदासर्वदाद्या राजतेमुख्या आत्मनेपदान्ताः क्रियाश्च ।
 
स्वकामादिमगुणता स्वगुणत्वाहते तनौ ।
वहन्नाहितगुणतां गुणत्वात्पटुनो भृशम् ॥
सर्वत्र गुणशब्दो वर्णाकारादिवाची । यथा -
 
स्वकामश्वेततां बिभ्रदादिमस्थूलतां वहन् ।
 
स्वं, काममत्यर्थं श्वेतताम् । पक्षे अश्वेतताम् । स्वकामादिमां प्रथमां स्थूल
ताम् । पक्षे अस्थूलतामादिम् ।
 
एवं स्वकामादिशब्दयोः पुरस्थगुणशब्दा भावार्थताप्रत्ययान्ता द्वितीयैकवचना-
स्ता कार्याः । चञ्चलत्वाहते देहे । चञ्चलत्वेनाऽऽवृते । पक्षे ऋते विना चञ्चलत्वात् ।
 
एवं गुणशब्दानां भावार्थत्वप्रत्ययान्तानां पञ्चभ्येकवचनान्तानां पुरतः ऋतेशब्दः
प्रयोज्य:, तद्ग्रे अकारान्तो देहादिशब्दः सप्तभ्येकवचनान्तो विशेष्यरूपः कार्यः । वह
न्नाहित कृष्णताम् । आहिता या कृष्णता तां वहन् । इस्वोपधत्वान्नद्वयम् । पक्षे न
वहन् ।
 
एवं हस्वोपधशत्रन्तशब्देभ्यः पुरस्थाहितशब्दानामग्रे भावप्रत्ययान्तगुणशब्दा
द्वितीयैकवचनान्ताः प्रयोज्याः । रक्तत्वात्पनो भाति । रक्तत्वस्य विशेषणं पटुन इति ।
पक्षे पटु इति क्रियाविशेषणं, नो निषेधार्थः ।
 
७४
 
एवं त्वप्रत्ययान्तात् पञ्चम्येकवचनान्ताच्च गुणशब्दात् पटुनो बाढ़, पटुनो भृशं
पटनः स्फुटं, पटुनो राजते इत्यादिशब्दाः प्रयोज्याः ॥
 
4
 
}