This page has been fully proofread once and needs a second look.

स्तबकः ३ ]
 
काव्यकल्पलतावृत्तिः ।
 
७३
 
कृष्णवाचकशब्दाच्चीत्वाचकाः शब्दाः प्रयुज्यन्ते । कृष्णनीरं नीलवस्त्रम् । पक्षे

विष्णोधी तत् ।
 
श्चीरं तद्वत् ।
 
एभ्यः कृष्णवाचकशब्देभ्योऽस्वम्बरशब्दोंऽशुकशब्दश्च प्रयुज्यते । नारायणाऽन्चरचम्बरवरः ।

नारायणश्च अम्बरं च तद्वत् । पक्षे विष्णुवस्त्रम् । वासुदेवांशुः । वासऽशुकः । वासुदेवस्यांऽशुकाः

किरणा:णाः । पक्षे विष्णोरंशुकं वस्त्रम् ।
 

 
अर्कवाचकशब्देभ्यस्तार्क्ष्यशब्दः प्रयुज्यते । भानुतार्क्ष्यः । भानोस्तार्थाक्ष्या अश्वाः ।

पक्षे भानुरर्कस्तार्क्ष्यो गरुड
 
श्च ।
 
भीमशब्दात्कवाचकाः शब्दाः प्रयुज्यन्ते । भीमकेशः । भीमः पाण्डव: केशा-
श्व ।
श्च ।
पक्षे भीमख्स्य शिवस्य केशा: ।
 
4
 
.
 
शाः ।
 
कमलाशब्दात्पद्मशब्दाच्च इन -ईश -अधिप -इति स्वरादिस्वामिशब्दाः प्रयुज्यन्ते ।

यथा--कमलेनः । रविर्विष्णुश्च ।
 

 
पीतेत्यादि । पत्रपीतं वस्त्रं, विष्णुश्च । कृष्णं पत्रं दलम् । कृष्णस्य पत्रं वाहनं गरुडः ।

सु
ष्ठु पर्णं गरुडश्च । मधुशनुत्रुर्विष्णुः । मधुनो माक्षिकस्य शत्रुरूपा: । इन्द्रिापाः । हरिद्राया उचिता

रुक् । हरिद्वर्णेन रोचिता रुक् । विद्युत्कान्तः । पक्षे विद्युत्कान्तो मेघः । प्रियङ्गु-

वल्लसिता ज्योतिः । पक्षे प्रियमिष्टं गुडवदासितम् ।
 

 
सज्जातेत्यादि । सज्जातरूपवदुपशोभिनी । पक्षे जातरूपं सुवर्णं तद्वत् । सदा

पिकवत् कोकिलवत् पिनध्दा । पक्षे सदापि कपिवन्मर्कटवन्नध्दा । हरिन्मणिर्दिग्रत्नं

सूर्यः । पक्षे नीलमणिः । मधुवत्पीतः । पक्षे भ्रमरीतः । स्वर्णवत् काञ्चनवत्कान्तिः ।

पक्षे सुष्ठु अर्णवः समुद्रस्तद्वत् ॥
 

 
पीतरक्तौ वसुहरी सुवर्णं हेमकन्दलः ।
 

गैरिकं पद्मभूकान्तिहंसपादारुणैस्तथा ॥ ७३ ॥

 
मित्राणि कोकपद्मेभ्यो गरुडेभ्यश्च बान्धवाः ।

कमलानि तथा भूरिजातरूपसुवर्णतः ॥ ७४ ॥

 
नवीनतपनीयश्रीः सदा धातुश्रियं वहन्
 

विनतासुतलक्ष्मीवानेवमन्यानपि स्मरेत् ॥ ७५ ॥
 

 
पीतेत्यादि । वसशब्देन रत्नवहीह्नी । हरिशब्देन रविः पिङ्गलवर्णश्च । सुवर्णशब्देन

काञ्चनं सृष्टुठु वर्णं सुवर्णं कुडूङ्कुमम् । हेमकन्दलः सुसवर्णकन्दलस्तद्वत् । रक्तपक्षे हेमकन्दलो

विद्रुमस्तद्वत् । गैरिकशब्देन सुवर्णं धातुश्च । पद्मभूः कमलसम्भवा कान्तिः । पक्षे

पद्मभूर्ब्रह्मा तद्वत् । हंसपादं हिङ्गुलम् । पक्षे हंसस्य चरणः । अरुणो रक्तवर्णो रविश्च ।
 

 
मित्रेत्यादि । कोकवाचकशब्देभ्यः पद्मवाचकशब्देभ्यश्च मित्रवाचकाः शब्दाः प्रयु
-
ज्यन्ते । कोमित्रम् । कोकस्य चक्रवाकस्य मित्ररूपा । पक्षे कोकमित्रं रविः । पद्म-

बन्धुः । पद्मस्य बन्धुरूपा । पक्षे पद्मबन्धुः सूर्यः ।
 

 
गरुडवाचकशब्देभ्यो बान्धववाचकाः शब्दाः प्रयुज्यन्ते । गरुडबान्धवः । गरुडस्य

बान्धवरूपः । पक्षे गरुडबान्धवोऽरुणः ।
 

 
भूरिशब्दाज्जात रूपशब्दात्सुवर्णशब्दाच्च कमलवाचकाः शब्दाः प्रयुज्यन्ते । भूरि-