This page has been fully proofread once and needs a second look.

७२
 
अमरचन्द्रगतिकृता-
[ प्रतानः ३-
ज्यन्ते । तमोद्वेषिप्रभा । तमसो द्वेषिरूपा स्वर्द्धिनी प्रभा । पक्षे तमोद्वेपीषी रवि-

स्तद्वत् । नीलाम्भोजरिपुप्रभः । नीलाम्भोजस्य रिपुरूपा प्रभा यस्य । पक्षे नीला-

म्भोजरिपुः सूर्यस्तद्वत् ।
 

 
पद्मिनीवाचकशब्देभ्यो दलवाचकाः शब्दाः प्रयुज्यन्ते ।
पद्मिनीदलम् । पद्मिनी-
वल्ल्या दलं तद्वत् । पक्षे पद्मिनीदलं पुष्पम् ।
 
पद्मिनीदलम् । पद्मिनी-

 

 
कमलेत्यादि । कमलाधिपपद्मेशशब्दाभ्यां विष्णुरवी । सुराणामगो मेरुस्तद्व-

दाहितश्रीः । पक्षे मुसुरा मदिरा तद्वद्द्वागाहितश्रीः । सूर्योत्पन्ना द्युतिः । पक्षे सूर्यसूः शनि-

स्तद्वत् । रत्नानामाकरस्तद्वत् । पक्षे रत्नाकरोऽम्बुधिः । अधि कमलवत् । पक्षे

अधिको मलवत् ।
 

 
सदेत्यादि । असिसिं खड्गं दूरमत्यर्थम् । पक्षे सिन्दूरम् । कालेयशब्देन कुहुङ्कुम-

दैत्यौ । कामाऽङ्कुशा नखाः । पक्षे काममत्यर्थमङ्कुशः तस्य छाया नलिनवत् कमल

वत् । पक्षे अलिनो भृङ्गस्य ।
 

 
स्फुटेत्यादि । रूफुटशोभनताऽऽम्रवत् । पक्षे स्फुटशोभः नतः आम्रः सहकारः

तद्वत् । विदूरमणिः । टूवैदूर्यम् । पक्षे विशेषेण दूरमत्यर्थं मणिः । वराहस्वामी आदि-

कोलः । पक्षे अहःस्वामी सूर्यः । नखानां विभा । पक्षे सम्पन्ना खत्रद् व्योमवद्विभा ।

श्लोकोत्तोतीर्णाः- -कलभानुमितद्युतिः । श्रीवत्साघुङ्कद्युतिद्योती । कलंकमलवद्वपुर्वहन् ।

जेतापरमसिन्दूरं कृष्णलान्तं श्रियं वहन् ॥
 

 
पीतश्यामौ लोहोत्तमहारशम्भुप्रियङ्गनागजितः ।
श्र

भ्रु चन्द्रहासार्जुन वेधोनागरङ्गखद्योताः ॥ ६९ ॥

 
ध्वान्ताहिभ्यो द्विषः कृष्णाच्चीराण्येभ्योऽम्बरांऽशुके ।

तार्क्ष्योऽर्कतः कचा भीमात्कमलापद्मयोरिनः ॥ ७० ॥

 
पीतांऽशुकः कृष्ण पत्रसुपर्णमधुशत्रवः ।

हरिद्रोचितरुग्विद्युत्कान्तप्रितङ्गुलासितौ ॥ ७१ ॥

 
सज्जातरूपशोभिश्रीः सदायिकपिनद्धरुकू ।
क् ।
हरिन्मणिमधुपीतश्रीयुतौ स्वर्णवच्छविः ॥ ७२ ॥
 

 
पीतेत्यादि । लोहोत्तमं सुवर्णम् । पक्षे लोहवदुत्तमम् । हरिशब्देन पिङ्गलवर्ण:
णः
कृष्णवर्णश्च । शम्भुशब्देन विष्णुब्रह्माणौ । प्रियशब्देन कङ्गुः फलिनी लता च ।

नागः सर्पस्तज्जयिनी प्रभा । पक्षे नागजिद्गरुडः ।
 

 
एवं नागवाचकशब्देभ्यो जितवाचकशब्दाः प्रयोज्याः । अजो विष्णुर्ब्रह्मा च ।

बभ्रुः कृष्णो नकुलश्च । चन्द्रहासः खड्गः सुवर्णप्रकाशश्च । अर्जुनशब्देन फाल्गुनस्तृर्ण
णं
च । वेधा विष्णुर्ब्रह्मा च । सन्नागरङ्गः पूर्ववत् । खद्योतः कोटमणिराकाशप्रकाशश्च ।
 

 
ध्वान्तेत्यादि । ध्वान्तवाचकशब्देभ्यः सर्पवाचकशब्देभ्यश्च द्वेषिवाचकशब्दाः

प्रयुज्यन्ते । ध्वान्तद्वेषिप्रभा । ध्वान्तस्य द्वेषिणी प्रभा । पक्षे ध्वान्तद्वेषी रविः ।

सर्पशत्रुः । सर्पाणां शत्रुरूपा पक्षे सर्परिपुर्गरुङः ।
 
डः ।