This page has been fully proofread once and needs a second look.

स्तबकः २ ]
 
काव्यकल्पलतावृत्तिः ।
 
अहो वामनताटोपः सदाऽखर्वतमस्थितिः ।

समहासङ्कटोल्लासः सम्बाधस्थितिमुद्दहन् ।

 
तरस्त्वरोचितौ भावबद्धतारोचितौ तमः ।

वर्ण्यस्याकारशब्दानामेते योज्याः पुरो बुधैः ॥ ५० ॥
 

 
यथा - --स्थूलतरस्थितिः । महत्वरोचितस्थितिः । सुदीर्घभावबहुश्रीः । सूक्ष्मतारो-

चितस्थितिः । गुरुतम स्थितिः ।
 

 
अथ क्रियाशब्दाः-
-
 
सदा चटुलसलक्ष्मी रुचैस्तरलताऽन्वितः ।

अचलस्थितिविद्योती सदा स्थिरचितचुद्युतिः ॥

 
प्रकाशयन् सदाध्वानमुकैःच्चैः कलकलाऽन्वितः ।

साक्षाद्विपाटनाटोपः सत्वरोचितवैभवः ॥

 
असौ पवित्रसल्लक्ष्मीः सज्जपावनवैभवः ।

अलं म्लानपदं बिभ्रन्नितान्तमलिनस्थितिः ॥

 
उपकण्ठे स्थितिं बिभ्रत् सनीडस्थितिपेशलः ।

सन्निधानस्थितिश्रेष्ठो विप्रकृष्टश्रियं वहन् ॥
 
६५
 

अथाssऽऽधेयादिशब्दाः-
-
 
कीला भोगगुणासङ्गचूर्णचन्द्रकसन्धयः ।

सदा लिपीनां लक्ष्मीले खारेखाक्षरवर्णकाः ॥

 
पीवरज्वायोद्योती मृदुदारेष्टकासितौ ।

दारुणस्थितिसत्काष्टाभोगौ धर्मसदाजिनौ ॥

 
कृत्तिका कार्तिकेयश्री: सुखटीकासित स्थितिः ।

समोपाधिकपरमसुहृद्भ्यः स्यादयः स्थितिः ॥

 
परमन्तरसाटोपं वहन् स्पष्टान्तरस्थितिम् ।

सदाविलांशुको च्चेलो वेशावासश्रियोऽम्बरम् ॥

 
पोतः सदाधिकपटः सदासिचयभासुरः ।

विस्पष्टाञ्जनसल्लक्ष्मीः शोभितार्णस्थितिं वहन् ।

 
तान्तवस्थितिमुद्विभ्रन्माधुर्यगुणसंयुतः ।

लसल्लवणिमप्रौढः स्फुरत्तीव्ररुचिस्थितिः ॥

 
मौलिश्रोत्रो लिक भ्रूहनुरदकरहकदृक्लतालुना सौष्ठवक्त्र-

स्कन्धग्रीवाभुजोरः स्तनकञ्चनखवाङ्मध्यनाभ्यं सदेशाः ।

कक्षा रोमाङ्घ्रिजङ्घावलिकटिजघनाङ्गुष्ठगुल्फाङ्गुलीस्फिग्-

गुह्यक्रोडप्रकोष्ठावटुकफणितलभ्रान्तिकान्तिप्रकाण्डाः ॥

 
पुरुषादिवर्णनायाऽङ्गोपाङ्गनामश्लेषो यथा - उं--उच्चैरङ्गमनोहरो, नाट्यवत् । साक्षाद-

धिकविग्रहो, दैत्यवत् । सुशोभिततनुश्रियं वहन्, नृपवत् । समुल्लसितनूपुरश्रीः
 
, स्त्री-

 
९ का०
 
-