This page has been fully proofread once and needs a second look.

६४
 
अमरचन्द्रयतिकृता-
नवधूसरसाटोपः सदा शबलसद्युतिः ।

विभात्यधिकपोतश्रीरासभासितवैभवः
 

 

 
इति धूसरवर्णाः ।
 
अथाऽऽधारशब्दाः-
ed
 
-
 
स्वर्जनस्थितिरोचिष्णुः स्वर्गलाभकरस्थितिः ।

तदा दिवि हितोल्लासः सुरावासनयाऽन्वितः ॥
 

 
इति स्वर्गाधारः ।
 
सव्योमसङ्ग विद्योती सन्नभोगगनस्थितिः ।

अश्रान्तस्थितिरोचिष्णुः सदाकाशकृतस्थितिः ॥
 

 
इति व्योमाधारः ।
 
स्वयं भूस्थितिविभ्राजिसम्पन्नवधास्थितिः ।
सुधास्थितिः ।
स्फुरद्धरित्रिकास्थान: स्फुरद्धारकसंस्थितिः ॥
 

 
इति भूम्याधारः ।
 
वडवा
मुखरोचिष्णुः सदा पातालवैभवः ।

स्फुरद्विसनावासः सदा बलिगृहस्थितिः ॥
 
सश्रीकाननरोचिष्णुः कान्

 
इति पा
तार चितवैभवः ●
 
अधिकासारसारश्रीविनीतश्रियं वहन् ॥
 
इति धूसरवर्णः ।
 
इति स्वर्गाधारः ।
 
लाधारः ।
 
गिरिस्थितिमनोहारी कुशैलाभोगभासुरः ।
 

प्रतिभूधरसंरम्भः पर्वतस्थितिमुद्वहन् ॥
 

 
इति शैलाधारः ।
 
सश्रीकाननरोचिष्णुः कान्तारचितवैभवः ।
थाऽऽधिकारशब्दा:-
इति व्योमाधारः ।
 
-
 
इति भूम्
सारसारश्रीर्विधुनीतश्रियं वहन् ॥
 
इति वनसरोनद्
याधारः ।
 
[ प्रतान: ३-
इति पातालाधारः ।
 

 
स्वर्णस्थितिमनोहारी सदा नीरोचितस्थितिः ।

सज्जलक्षणविद्योती सदम्भस्थितिपेशलः ॥
 
इति शै

 
इति ज
लाधारः ।
 
इति वनसरोनद्याधारः ।
 

 
सम्पन्नवेश्मनि स्थायी सदनस्थितिभासितः ।

सद्मनः स्थितिमुद्विभ्रत् शुशोभिनिलये स्थितः ।
 
इति जलाधारः ।
 

 
इति गृहाधारः ।
 
अथाऽऽकारशब्दाः--
 
सद्वृत्ताभोगसंशोभी सर्वदारालसस्थितिः ।

<error>द्ध
उर</error><fix>उद्धर</fix>स्थितिविद्योती ह्यधिकं प्रांशुवैभवः ॥

 
ऊर्मिमद्वैभवोद्भासी वक्राङ्गस्थितिशोभितः ।

सदैव तनुताभोगो नितान्तमणिमद्युतिः ॥

 
सदा तीव्रव्रतारोपो निशितारोचितस्थितिः ।

पृथुस्थितिमनोहारी स्फुरद्विपुलक स्थितिः ॥
 
इति गृहाधारः ।