This page has not been fully proofread.

भूमिका ।
 
महतो जैनात् अनलदेव्यां पुत्रद्वयं श्री आसड-जासड-नामकमुद्भूत् । तत्र श्रीमान्
ड: श्रीमदभयदेवसूरिसकाशाल्लब्धविद्यः प्रणिनाय विवेकमञ्जरीम्, उप-
देशकन्दलीम्, आह्वानप्रकरणम्, सरसां कालिदासकृतमेघदूतटीकां च । मेघ-
दूतकाव्यटीकानिर्माणेन गुर्जरदेशीयात कम्माच्चिद्राज्ञ: 'कविसभाशृङ्गार' इति
पदवीमविन्दत । तस्यैव द्वितीयपत्नी पृथ्वीदेवी प्रासूत सुकविमरिसिंह मिति' ।
एताववता प्रघट्टकेन प्रकृते समागतमिदं यत् - श्रीसड इति सूत्रकृत्पितु-
र्नामेति । एतस्माधिकमेतस्य विषये नोपलभ्यते किञ्चिन् ।
 
-
 
वृत्तिकृत्परिचयः – काव्यकल्पलतायाः कविशिक्षाया वृत्तिं श्रीमान्
अमरयतिर्जग्रन्थेति वृत्तौ दर्शितादाद्यात् 'अमरेण यतीन्दुना' इति पद्यात्, चित्र-
प्रकरणेऽष्टारचक्रबन्धगतात् 'वाचं स्मृत्वा यतीन्द्रेण काव्यकल्पलता कृता,
तार श्रीरमरेगेयम्' इति पद्याच्च स्फुटं प्रतीयते । सचाऽयं श्वेताम्बरजैन-
धर्मावलम्बी वायडगच्छवसतेर्विवेकविलासकर्तुर्जिनदत्त सूरेरन्तेवासीति तदी-
याद् ग्रन्थान्तिमात्पद्यात् 'श्रीमद्वायडगच्छत्रारिधिविघो' रित्याद्यात् स्फुटं ज्ञायते ।
असावपि वीरधवलतनयस्य अहिलवाडसिंहासनाधीश्वरस्य वीसलदेवस्य
 
मन्त्रिरणो वस्तुपालस्य न्यवसत् समये । एषोऽमरचन्द्रो न केवलं वृत्तिमेव न्यब-
ध्नादपितु श्रीमतोऽरिसिंहस्य सूत्राणां पूर्ति परिवृत्तिं च वाकृतेति 'किञ्चिच्च
तद्रचितमात्मकृतं च किश्चिद्व्याख्यास्यते' इति पद्यांशात् स्फुटमेव । अमुना च
एतेऽन्येऽपि ग्रन्थाः कृता:- (१) पद्मानन्दापरनामधेयं जिनेन्द्र चरितं, (२) स्यादि-
शब्दसमुच्चय:, (३) बालभारसं, (४) द्रौपदीस्वयंवरः, (५) छन्दोरत्नावलिः,
(६) काव्यकल्पलतापरिमलः, (७) अलङ्कारप्रबोधश्च । तत्राऽन्तिमग्रन्थ-

रत्नत्रयस्य वृत्तावस्यामेवोल्लेख: श्री अमरचन्द्रेण कृतः । इतरेषु तु द्रौपदी-
स्वयंवरस्य पण्डितवामनशास्त्रिरणा स्वीये महाराष्ट्रभाषीयटीकासंवलित-
काव्यकल्पलतापुस्तकस्योपोद्घाते, बालभारतस्य च देमहोदयेनांऽऽग्लभाषोपनि-
बद्धे 'संस्कृतकवीनामितिहास 'नाम्नि पुस्तके समुल्लेखः कृतः । अवशिष्ट-
योश्च पीटर्सन्, वुइलर, आफख्टसूचीपत्रेषु यथाक्रमं नामनिर्देशोपलब्धि: ।
राजशेखरमतेन वृत्तिकृमरचन्द्रोऽरिसिंहस्य शिष्यः सहाध्यायी वासीदिति
श्रीधरभाण्डारकर प्रकाशित पुस्तकसूचनातोऽवगम्यते ।
 
"
 
-
 
ग्रन्थपरिचयः - एतस्यां काव्यकल्पलतावृत्तौ ये विषयास्तेषां तालिका
विषयसूचीनाम्नाऽत्र सङ्गृहीता, परं ग्रन्थपरिचयावसरे सामान्यतः किञ्चि
दिहापि प्रदर्श्यते- शिष्टाचारं परिपालय प्रथममनुष्टुप्छन्दसः, भिन्नानामितरेषा-
मपि छन्दसां च सिद्धिप्रकार, तदुपयोगिशब्द सङ्ग्रहः, छन्दोबद्धवादसिद्धिः,
वर्ण्यवस्तुस्थितिश्चेति प्रथमेप्रताने ग्रन्थकृता प्रतिपादितम् । द्वितीये - रूढयौगिक-
मिश्रान् शब्दान् सविस्तरं विचार्य तादृशान् शब्दान् निरूप्याऽनुप्रासलाक्षणिका
दिकं प्रतिपादितम् । तृतीये - श्लेषस्य व्युत्पत्तिं सर्ववस्तूनामुद्दिष्टवस्तूनां च