This page has been fully proofread once and needs a second look.

काव्यकल्पलतावृत्तिः ।
 
स्तबक: १ ]
 
इत्यादिशब्दानामादौ अमात्रशब्दः प्रयोज्यः ।
 
-
 

 
मात्राधिकेवलज्ञान: नः- -पक्षे केवलाज्ञानः । कृपण कमल कल वल भर हर इत्या-

दिशब्दानामादौ मात्राधिकशब्दः प्रयोज्य: ।
 
यः ।
 
अतिक्रान्तक्रमभारतीस्थितिः, पक्षे तीरभास्थितिः । वलितक्रमपोतवैभवः,

पक्षे तपोवैभवः । हर नन्दुक वाल मार कर्तन सह भावि राजा भार्गव

धारा लङ्का रसा दिवा दीन नीलिमा राक्षस रु चार पुत्र शाप भान पात्र रद कपि

छग वलभी इत्यादिशब्दानामादौ अतिक्रान्तक्रम, वलितक्रमशब्दौ प्रयोज्यौ ।
 

 
केवलको कस्थितिः, पक्षे करकस्थितिः । कम्बल कोमल दाव प्रमोद इत्यादि-

शब्दानामादौ केवलशब्दः प्रयोज्य:यः । अन्तर्गुरुकृपण स्थितिः, पक्षे कृपाण स्थिति:तिः । शरज

प्रमद निकर विकर इत्यादिशब्दानामादौ अन्तर्गुरुशब्दः प्रयोज्यः ।
 
५१
 

 
अतिगुरु कमलस्थितिः, अन्तगुरुकमलस्थितिः, पक्षे कमलास्थितिः । पद्म राम

बाल वाम इत्यादिशब्दानामादौ अतिगुरुशब्दोऽन्तगुरु शब्दश्च प्रयोज्यः ।
 

 
आदिगुरुबलस्थितिः, पक्षे बालस्थितिः । वर कल दह हर चर इत्यादिशब्दाना-

मादौ आदिगुरुशब्दः प्रयोज्यः ।
 

 
अथ वर्णाक्षेपेण श्लेष प्रकारान्तरमाह-
-
 
क्रमतोऽपूर्वोऽञ्चिताचितासितावाहितोहितोरूढाः ।

उद्योतिकान्तिकासितकामोदितकुलसिताः कसंश्चापि ॥ २८ ॥

 
उदितं क्रमाच्च कूटोपचितं खचितं सुखं पुरोगचितम् ।

गाहितगुरूढगूढ घनव र्द्धिघोरीकृता ज्ञेयाः ॥ २६ ॥
९ ॥
 
घाटोपवितोच्चरोचितचक्राञ्चितकरोचिताश्चान्तम् ।

छविराजिमुखाश्च लसन् सज्जं जालोचितश्च जातियुतः ॥ ३० ॥

 
ज्ञानाद्वर्द्धाधी टोपचिततिरोहिततानवर्द्धिनो बोध्याः ।

तारोचितस्थिरोचितस्तिरोहितस्थानवर्द्धिनो ज्ञेयाः ॥ ३१ ॥

 
स्थामोचितद्दूरोचितदान्तो धीरोचितञ्श्च धनवर्धी ।

<error>
दा</error><fix>धा</fix> मोदितो रोचितनव्याप्तनिचितनव र्द्धिनियताश्च ॥ ३२ ॥

 
निहितनिद्धपरोचितपिहितपिनडुद्धप्रभासितप्रमुखाः ।

प्रान्तप्रकटप्रवरप्रमोदिताः पोनवर्द्धापीनवर्द्धी च ॥ ३३ ॥

 
पूरोविचितप्रमोदितप्राग्रप्रभासिताः स्कुफुटोपचितम् ।

स्फारोचितश्च फलसद्विलसद्वामोदिता वसद्व्याप्तौ ॥ ३४ ॥

 
विपरीतविकटसम्पन्नविभासितवरोचित त्रूव्यूढाः ।

विप्रोत्कृष्टोद्भासितभारोचितभानवर्द्धिभूव्याप्ताः ॥ ३५ ॥

 
भासितभीमोदितमोहितमहसन्मानवर्द्धिनो ज्ञेयाः ।

याना द्वर्थीद्वर्द्धी रोचितरचितौ शेरोपचितरूढरूपचिताः ॥ ३६ ॥

 
रामोदितलसितल सल्लाभाश्रितलूनवर्द्धिनो लवसत् ।
लो

ली
नाद्वर्थीधी शुभ्राजितशकलशुभासिताः सुशोभश्च ॥ ३७ ॥