This page has been fully proofread once and needs a second look.

अमरचन्द्रयतिकृता-
[ प्रतानः ३-
शतशकलश
शतशकलशबलशान्ताः स्वकामलार्थीसार्थौ स्वभावसमुदायाः ॥२२॥

 
समसीमोदितदृङ्मोदितसितसारोचिताः सभासकलौ ।

सद्योतिसभाजनसारचित स्वेच्छा स्वतन्त्राश्च ॥ २३ ॥

 
सततसमर्यादससीमसदेशसमानहासिता हारी ।

हूतं हितश्च हसितं हीनाद्वर्धी हसंश्चापि ॥ २४ ॥

 
क्षिप्राग्रं च क्षुद्रव्याप्तं चैव क्षमोदितं ज्ञाक्षान्तम् ।
 

एते पुरतः शब्दा अन्ये ध्प्येवंविधा बुधैर्वोबोध्याः ॥ २५ ॥
 
,
 

 
एतैः शब्दः पदानामन्त्याक्षराणि यथासंभवं त्रोट्यन्ते । यथा - --फल-क- सल्लक्ष्मीः

युद्धकार :रः; फलित द्रुमवत् । नर-का-न्स्थिति र्विष्णुः, नृपवत् । शङ्ख चिताटोपं बिभ्रच्छ
ङ्ख-
वादकः, पुण्यनरवत् मुद्द्वा-द्गा-हितो मरुदेशः, पूर्णे हितवत् । प्रियं-गू ढविभवं बिभ्रद्वनं, वेश्या.
-
जनवत् । पर-धरि-घ-न-वर्द्धिस्थितिः पुरप्रतोली धर्मपरवत् प्रावृट्कालवद्वा । क-च-रोचिता

वेणी, समुद्रवीचित्रत् । तापि-च्छ-विराजिनो वनोद्देशो, रविवत् । सदा-ग-जातिश्रीर्नृपो
रस

वनवत् । रस-
ज्ञा-नवर्धिस्थिनिरितिर्द्विरसनाधिपो, रसिकवत् । शृङ्गाटोपचितो वीरवर्गो,

गिरिवत् । सुर-त- श्रियं बिभ्रद् वेश्यावर्गः, स्वर्गवत् । स्वस्थामोदितश्रीः सुरेन्द्रो,

मल्वत् । कलदान्तस्थितिः स्वर्गाणालङ्कारकारी, दक्षवत् । सुधा -मो-दितश्री:रीः स्वर्गो, रवि-

वत् । उपाय-न-वसल्लक्ष्मीर्द्वेधा नृपः । कच्छ-प-रचितश्रीर्जलाशयो, ग्रामवत् । अधिकफल-
सरिस्थ
-ल-
सत्स्थि
तिर्वसन्तः, सुस्वामिसेवावत् । केश-व-रोचितश्रीर्द्वारकापुरी, सुकेशीवत् । कर
-
भा-चितो मरुदेशो, रविवत् । कल-भ-हसल्लक्ष्मीः शरत्कालः, सपुण्यवत् । वलय-तः - -स्थितिं

बिभ्रत् नारीप्रकोष्ठो, मल्लवत् । तिमि -रो- चितश्रीः कुहूः, समुद्रवत् । कुण्ड-ल-सल्लक्ष्मीः

कपोलपाली, सुघाधावत् । मान-व-सरिस्थत्स्थितिः मर्त्यलोको, मानिवत् । गिरिश-तः- श्रियं

बिभ्रत् कैलासः, पृथ्वीवत् । मानस- मो-दितश्री:रीः श्रीदपुरीप्रदेशो, मानिवत् । कल ह-सि-

तस्थितिः नारदः, कामिवत् । वल-क्ष मो दितश्री:रीः हिमाद्रिः, शान्तवत् ।
 
-
 

 
एवमन्यैरपि सामान्यशब्दैः श्लेषः साध्यते-
-
 
अपूर्वश्चाऽद्वितोतीयश्चामध्यमोऽनन्त इत्यपि ।
 

मात्रो मात्राधिकाकश्चाऽतिक्रान्ताद्वलितात्क्रमः ॥ २६ ॥

 
केवलोऽथान्तरस्त्यन्ता दिग्यश्च पुरतो गुरुः ।

श्लेषमुत्पादयेदेतैः शब्दैरुपपस्थितैः ॥ २७ ॥
 
-
 

 
क्रमेणोदाहरणानि - --अपूर्व दिशाभोगः, पते त्रिदशाभोगः, पक्षे दशाभोगः । सुमन: गीर्वाण वृन्दा
एक
रक
विबुध अमृत दानव मीमांसा पिनाक कुमार केशव कन्दर्प इत्यादिशब्दानामादौ

अपूर्वशब्दः प्रयोज्य: ।
 
यः ।
 
अद्वितीयक पालिश्रीः, पक्षे कलिश्रीः । अमर दानव स्वयम्भू आराम पिनाक

वृषाङ्क कमल भास्कर इत्यादिशब्दानामादौ अद्वितीयाऽमध्यमशब्दौ प्रयोज्यौ
 
1
 

 
अनन्तदानवश्रीः- -ढ़ेक्षे दानश्री: । दैवत असुर प्रजापति भारती मदन नन्दक

इत्यादिशब्दानामादौ अनन्तशब्दः प्रयोन्ज्यः ।
 

 
मात्रकाल स्थितिः, पचे कळक्षे कलस्थितिः । जार वार स्फार दार भार चार स्फार दार भार चार हार