This page has not been fully proofread.

अमरचन्द्रयतिकृता-
[ प्रतानः ३-
शतशकलश बलशान्ताः स्वकामलार्थी स्वभावसमुदायाः ॥२२॥
समसीमोदितहङ्मोदितसितसारोचिताः सभासकलौ ।
सद्योतिसभाजनसारचित स्वेच्छा स्वतन्त्राच ॥ २३ ॥
सततसमर्यादससीमसदेशसमानहासिता हारी ।
हूतं हितश्च हसितं हीनाद्वर्धी हसंश्चापि ॥ २४ ॥
क्षिप्राग्रं च क्षुद्रव्याप्तं चैव क्षमोदितं ज्ञान्तम् ।
 
एते पुरतः शब्दा अन्ये ऽध्येवंविधा बुधैर्वोध्याः ॥ २५ ॥
 
,
 
एतैः शब्दः पदानामन्त्याक्षराणि यथासंभवं त्रोट्यन्ते । यथा - फल-क- सल्लक्ष्मीः
युद्धकार :; फलित द्रुमवत् । नर-का-न्वस्थिति विष्णुः, नृपवत् । शङ्ख चिताटोपं बिभ्रच्छ
वादकः, पुण्यनरवत् मुद्द्वा-हितो मरुदेशः, पूर्णे हितवत् । प्रियं-गू ढविभवं बिभ्रद्वनं, वेश्या.
जनवत् । पर-ध-न-वर्द्धिस्थितिः पुरतोली धर्मपरवत् प्रावृकालवा । क-च-रोचिता
वेणी, समुद्रवीचित्रत् । तापिच्छ-विराजिनो वनोद्देशो, रविवत् । सदा-ग-जातिश्रीनृपो
रस ज्ञा-नवर्धिस्थिनिरिसनाधिपो, रसिकवत् । शृङ्गाटोपचितो वीरवर्गो,
गिरिवत् । सुर-त- श्रियं बिभ्रद् वेश्यावर्गः, स्वर्गवत् । स्वस्थामोदितश्रीः सुरेन्द्रो,
मल्डवत् । कलदान्तस्थितिः स्वर्गालङ्कारकारी, दक्षवत् । सुधा मो-दितश्री: स्वर्गो, रवि-
वत् । उपाय-न-वसललक्ष्मीधा नृपः । कच्छ-प-रचितश्रीर्जलाशयो, ग्रामवत् । अधिकफल-
सरिस्थतिर्वसन्तः, सुस्वामिसेवावत् । केश-व-रोचितश्रीर्वारकापुरी, सुकेशीवत् । कर
भा-चितो मरुदेशो, रविवत् । कल म हसल्लक्ष्मीः शरत्कालः, सपुण्यवत् । वलय-तः - स्थितिं
बिभ्रत् नारीप्रकोष्ठो, मल्लवत् । तिमि रो- चितश्रीः कुहूः, समुद्रवत् । कुण्ड-ल-सल्लक्ष्मीः
कपोलपाली, सुघावत् । मान-व-सरिस्थतिः मर्त्यलोको, मानिवत् । गिरिश-तः- श्रियं
बिभ्रत् कैलासः, पृथ्वीवद । मानस- मो-दितश्री: श्रीदपुरीप्रदेशो, मानिवत् । कल ह-सि-
तस्थितिः नारदः, कामिवत् । वल-क्ष मो दितश्री: हिमाद्रिः, शान्तवत् ।
 
-
 
एवमन्यैरपि सामान्यशब्दैः श्लेषः साध्यते-
अपूर्वश्चाऽद्वितोयश्चामध्यमोऽनन्त इत्यपि ।
 
मात्र मात्राधिकाऽतिक्रान्ताद्वलितात्क्रमः ॥ २६ ॥
केवलोऽथान्तरस्यन्ता दिग्यश्च पुरतो गुरुः ।
श्लेषमुत्पादयेदेतैः शब्दैरुपपस्थितैः ॥ २७ ॥
 
-
 
क्रमेणोदाहरणानि - अपूर्व दिशाभोगः, पते दशाभोगः । सुमन: गीर्वाण वृन्दा
एक विबुध अमृत दानव मीमांसा पिनाक कुमार केशव कन्दर्प इत्यादिशब्दानामादौ
अपूर्वशब्दः प्रयोज्य: ।
 
अद्वितीयक पालिश्रीः, पक्षे कलिश्रीः । अमर दानव स्वयम्भू आराम पिनाक
वृषाङ्क कमल भास्कर इत्यादिशब्दानामादौ अद्वितीयाऽमध्यमशब्दौ प्रयोज्यौ
 
1
 
अनन्तदानवश्रीः- पढ़े दानश्री: । दैवत असुर प्रजापति भारती मदन नन्दक
इत्यादिशब्दानामादौ अनन्तशब्दः प्रयोन्यः ।
 
समानकाल स्थितिः, पचे कळस्थितिः । जार चार स्फार दार भार चार हार