This page has not been fully proofread.

॥ श्रीः ॥
 
* भूमिका *
 
उपक्रम: अद्यत्वे किल सर्वतः पठनपाठनशैलीमनुसरद्भिविद्वद्भिः
पुस्तक सौलभ्यद्वारा विद्यार्थिजनोपकारं चिकीर्षुभिर्यत्रतत्र मुद्रणयन्त्रालयसाहा-
य्येन क्रियते पुस्तकानां प्रकाशनम् । तत्रापि साम्प्रतिकप्ररणाल्या परीक्षोपयुक्तानि
तु पुस्तकानि निर्बाधं मुद्रणव्यवसायिभिः प्रकाश्य प्रचारमानीयन्ते । पुस्तक
मात्रं नयनगोचरीकुर्वतां सर्वेषामेव विदुषामिदमापतति नेत्रयोः पुरस्तात् यत्-
नैकमपि पुस्तकं भूमिकामन्तरा प्राकाश्यमुपगच्छतीति । सैषा प्रणाली कि
मुपादेया हेया वा ? इति समुत्पन्ने मनसि विचारे समुपादेयैवेति प्रतिभाति
समञ्जसमुत्तरम् । यतो हि प्रकाशको गवेषक : सन् विद्यार्थिजनोपकृतये यतमानः
सर्व ग्रन्थस्य ग्रन्थकर्तुश्च विषये यथोपलब्धि सात सर्वतः प्रसृतमैति-
हासिकं वृत्तम् । तथैव साम्प्रतं मुद्रितस्य पुस्तकस्यापि भूमिकालेखनं सुतरां
साम्प्रतमिति तदर्थमायस्यते लेखन्या ।
 
www
 
मुद्रणोपक्रमः - अथेदानीमारभ्यते काव्यकल्पलताकविशिक्षावृत्ति-
नाम प्रन्थो मुद्रयित्वा प्रकाशयितुम् । साम्प्रतं सर्वत्रैव कविसम्प्रदायस्योच्छिन्न-
प्रायत्वेन कवित्वसम्पादकसंस्कारानुद्भवात्, तदुत्पत्तावपि यथाकथञ्चित् सत्काव्य-
प्रयांजककविसम्प्रदायानभिज्ञानाद्वा कविता न चारुत्वमावहतीति तत्साधनाय
परमयमुपयोगी प्रन्थ इति तद्दर्शनपरिशीलनाभ्यां निर्णेतुं शक्यते । अत एव
वाराणसेयराजकीयसंस्कृत पाठशाली यपरीक्षासमिति सदस्यैः संख्यावद्भिः
साहित्यशास्त्रिपरीक्षायां विचारान्ते निर्णीय कवितासाधकतया पाठ्यप्रन्थे सं-
निवेशितोऽयं पुराऽस्मद्गुरुवरमहामहोपाध्यायपण्डितवरश्री ६रामशास्त्रितैलङ्ग-
पूज्यपादैः प्रकाशितः । सच सम्प्रति दुर्लभ इति श्रीजयकृष्णदासगुप्त श्रेष्ठवरै-
स्तत्प्रकाशनायाऽभ्यर्थितोऽहं प्रावर्तिषि पुनर्मुद्रयितुमेनम् ।
 
-
 
ग्रन्थकृत्परिचयः – सोऽयं काव्यकल्पलतावृत्तिनामा ग्रन्थः सूत्रतद्
-
वृत्तिरूपेण द्वैविध्यं धत्ते स्ववपुषः । तत्र तावत् सूत्राणि विद्वद्रत्नं श्रीअरिसिंहः
प्रणिनायेति वृत्तिकृदुल्लिखितात् 'मत्वाऽरिसिंहसुकव: कवितारहस्य' मिति
द्वितीयपस्यांऽशात् स्पष्टं प्रतीयते । एष सूत्रकर्ताऽरिसिंह: श्वेताम्बर जैन सम्प्र
दायावलम्बी धोल्काराणावीरधवलस्य जैनमन्त्रिणो वस्तुपालस्याश्रयमुपाश्रित-
स्वत्प्रशंसायां निबबन्ध 'सुकृतसङ्कीर्तना' भिधं ग्रन्थम् । वस्तुपालकालञ्च १२४२
A. D. ईशवीयो वत्सरः । वस्तुतस्तु वीरधवलतनयस्य वीसलदेवस्य समयेऽसौ
न्यवसदिति विद्वांस ऐतिहासिका: पुरातत्वविदः । अस्य पितुर्नाम लावण्य-
सिंहो लवणसिंहो वेति केचित् । श्रीमत आसडस्य कृतेः विवेकमञ्जर्या: विक्रम-
शाके १३३२ मिते बालचन्द्रकविकृतटीकाया उपोद्घाते समाप्तौ च प्रस्ताविता-
दंशादेतत् स्थिरीकतु शक्यते यत् - 'श्रीभिल्लमालाकुले कटकर राजनामकात्
 
-