This page has been fully proofread once and needs a second look.

काव्यकल्पलतावृत्तिः ।
 
धर्मशर्मकरः पुण्यनैपुण्यो वृषनिस्तृषः ।

श्रेयः प्रेयोभगधेयः सन्धेयः सुकृतं कृतम् ॥ १०९ ॥

 
नूतनाकृकूतसामन्तमतता भावभावना ।

स्वयमाशयातिशयादथ विस्तारतारता ॥ ११० ॥
 

 
॥ ११९ ॥
 
स्तबक: ३ ]
 

 
प्रपञ्चसञ्चनाव्यासविन्यासाभोगभोगता

नवच्छायोच्छ्यारोहरोहच्चयसमुच्छ्रयाः
॥ १११ ॥
 
अथोदग्रसमग्रत्वमुच्छ्रितस्थितसंश्रितः

रङ्ग त्तुङ्गच्चङ्गदुच्चनुन्नोन्नतधुरोद्धुराः
॥ ११२ ॥
 
समस्तन्यस्तसकलसकलोद्भर्वसर्वता ।
गर्वसर्वता ।
नूनमन्यूननिखिलविलसद्विश्वविश्वता ॥ ११३ ॥
श्र

 
खण्डमण्डनाव्यग्र समग्राशेषाशेखरः ।

अखिलानाविलःशुद्धमुद्धतं रुचिरं शुचिः ॥ ११४ ॥

 
पवित्रचित्रताभावपावनः पूतनूतनः ।
 

ज्वलदुज्ज्वलविमलोत्तमौ मिलदनाविलः ॥ ११५ ॥

 
नवीनपीनसद्यस्कहुह्द्यतानूतनूतनाः ।
प्रत्य
ग्रतानूतनूतनाः ।
 
प्रत्यप्
राव्यग्रताभव्यनव्यत्वाभिनवस्तथा ॥ ११६ ॥ ;

 
निकामरामातिमात्रगात्र तैकान्तकान्तता ।
 

 
॥ ११२ ॥
 

एवं सामान्यशब्दानां ज्ञेयाऽनुप्रासवासना ॥ ११७ ॥

 
अथो कथादिके राजवर्णनाद्युपयोगिनः ।

अनुप्रासस्य सिद्ध्यर्थं शब्दान् कतिपयान् ब्रुवे ॥ ११८ ॥

 
महादेव महाशर्व गर्वाहरमनोहर ।
 

उग्रोऽग्रो गिरि गिरिशो वर्गो भर्गोत्तमक्रमः ॥ ११६ ॥
९ ॥
 
राधीशानिशानश्रीर्भवप्रवरवैभवः ।
 

विना पिनाकिना चेतो वन्हिह्निरेताः शिवः शिवः ॥ १२० ॥

 
शम्भुर्निशुम्भनो रुद्रौद्रो निःशङ्कशङ्करः ।
 
मर्

मर्द्
दी कपर्दी भूपालिकपाली भीमभीमभाः ॥ १२१ ॥

 
स्थाणुः स्थाणुर्वामदेव वामो भैरवभैरवः ।
 

खण्ड परशुरखण्ड थ्रोश्रीर्निस्तन्द्रश्चन्द्रमौलिवत् ॥ १२२ ॥

 
जितारातिः पुरारातिः सव्योमकेशपेशलः ।

नीलकण्ठसट्टदृङ्नीलो नीललोहितलीलया ॥ १२३ ॥

 
विरूपाक्षः सरूपाक्षः कृत्तिवासाः प्रकाशभाः ।

वृषा वृषाङ्कसर्वाङ्गखट्वाङ्गधर दुर्धराः ॥ १२४ ॥

 
श्रीकण्ठोत्कण्ठया कराण्ठे कराण्ठेकालकरालरुकू ।
क् ।
ईश्वरोऽनश्वरः स्फूर्जदूद्धूर्जंटजटिर्मूलशूलभृत् ॥ १२५ ॥